SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ ___ (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीवसमुद्द६८] 555555555555550XOK 乐乐乐乐乐乐乐乐玩玩乐乐玩玩乐乐乐乐乐乐 乐乐乐乐听听听听听听听听听听听听听听听听听听听听FSC बलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सिंलोए० जावं च णं बायरे तेउकाए तावं च णं अस्सिंलोए० जावं च णं आगराति वा नदीउ(खणी)इ वा णिहीति वा तावं च अस्सिंलोगित्ति पवुच्चति जावं च णं अगडीति,वीणदीति वा तावं च णं अस्सिंलोए० जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिवेसाति वा सूरपरिवेसाति वा पडिचंदाति वा पडिसूराति वा इंदधणूइ वा उदगमच्छेइ वा कपिहसिताणि वा तावं च णं अस्लिोगेति प०, जावं च णं चंदिमसूरियगहणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुड्विणिकड्डिअणवट्टियसंठाणसंठिती आघविज्जति तावं च णं अस्सिंलोएत्ति पवुच्चति ।१७९/ अंतो णं भंते ! मणुस्सखेत्तस्सजे चंदिमसूरियगहगणणक्खत्ततारारूवा तेणं भदन्त ! देवा किं उड्डोववण्णगा कच्चीववण्णगा विमाणोववण्णगा चारोववण्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा ?, गो० ! ते णं देवा णो उड्डोववण्णगा णो कप्पोव० विमाणोव० चारोव० नो चारद्वितीया गतिरतिया गतिसमावण्णगा उड्डूंमुहकलंबुक पुप्फ संठाणसंठितेहिं जोयणसाहस्सिते हिं तावखेत्तेहिं साहस्सियाहिं बाहिरियाहिं वे उब्वियाहिं परिसाहिं महयाहयनट्टगीतवादिततंतीतलतालतुडियघणमुइंगपडुप्पवादितरवेणं दिव्वाइंभोगभोगाई भुंजमाणा महया उक्कट्ठिसीहणायबोलकलकलसद्देणं विपुलाइंभोगभोगाई मुंजमाणा अच्छयपव्वयरायं पदाहिणावत्तमंडलयारं मेलं अणुपरियडंति, तेसिं णं भंते ! देवाणं इंदे चवति से कहमिंदाणिं पकरेंति ?, गो० ! ताहे चत्तारिपंच सामाणिया तं ठाणं उवसंपज्जित्ताणं विहरंति जाव तत्थ अन्ने इंदे उववण्णे भवति, इंदट्ठाणे णं भंते ! केवतियं कालं विरहिते उववातेणं ?, गो० ! जह० एक्कं समयं उक्को० छम्मासा, बहिया णं भंते ! मणुस्सखेत्तस्स जे चंदिमसूरियगहणक्खत्ततारारूवा ते णं भंते ! देवा उड्डोव० कप्पोव० विमाणोव० चारोव० चारद्वितीया गतिरतिया गतिसमावण्णगा ?, गो० ! ते णं देवा णो उड्डोव० नो कप्पोव० विमाणोव० नो चारोव० चारद्वितीया नो गतिरतिया नो गतिसमावण्णगा पक्किगट्ठसंठाणसंठितेहिं जोयणसतसाहस्सिएहिं तावक्खेत्तेहि साहस्सियाहि य बाहिराहिं वेउव्वियाहिं परिसाहिं महताहतणट्टगीयवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणा सुहलेस्सा सीयलेस्सा मंदलेस्सा मंदायवलेस्सा चित्तंतरलेसागा कूडाइव ठाणट्ठिता अण्णोण्णसमोगाठाहिँ लेसाहिं ते पदेसे सव्वतो समंता ओभासेंति उज्जोवेति तवंति पभासेति, जया णं भंते ! तेसिं देवाणं इंदे चयति से कहमिदाणिं पकरेति ?, गो० ! जाव चत्तारिपंच सामाणिया तं ठाणं उवसंपज्जित्ताणं विहरंति जाव तत्थ अण्णे उववण्णे भवति, इंदट्ठाणे णं भंते ! केवतियं कालं विरहओ उवावातेणं० ?, गो० ? जह० एक्कं समयं उक्को० छम्मासा ।१८०। पुक्खरवरण्णं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव संपरिक्खिवित्ताणं चिट्ठति, पुक्खरोदेणं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं पं०?, गो० ! संखेज्जाइं जोयणसयसहस्साइं चक्कवालविक्खंभेणं संखेज्जाइं जोयणसयसहस्साई परिक्खेवेणं पं०, पुक्खरोदस्स णं समुदस्स कति दारा पं०?, गो०! चत्तारि दारा पं० तहेव सव्वं पुक्खरोदसमुद्दपुरत्थिमपेरंते वरुणवरदीवपुरस्थिमद्धस्स पच्चत्थिमेणं एत्थ णं पुक्खरोदस्स विजए नामं दारे पं०, एवं सेसाणवि, दारंतरंमि संखेज्जाइं जोयणसयसहस्साइं अबाहाए अंतरे पं०, पदेसा जीवा य तहेव, सेकेणद्वेणं भंते ! एवं वुच्चति- पुक्खरोदे समुद्दे २१, गो० ! पुक्खरोदस्स णं समुद्दस्स उदगे अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे पगतीए उदगरसेणं सिरिधरसिरिप्पभा य दो देवा जाव महिड्डीया जाव पलिओवमटिठतीया परिवसंति, से एतेणद्वेणं जाव णिच्चे, पुक्खरोदे णं भंते ! समुद्दे केवतिया चंदा पभासिंसु वा ?,संखेज्जा चंदा पभासेंसु वा जाव तारागणकोडीकोडीउ सोभेसु वा०, पुक्खरोदे णं समुद्दे वरुणवरेणं दीवेणं संपरि० वट्टे वलयागारे जाव चिट्ठति, तहेव समचक्कवालसंठिते, केवतियं चक्कवालविक्खंभेणं केवइयं परिक्खेवेण पं०?, गो० ! संखिज्जाई जोयणसहस्साई चक्कवालविक्खंभेणं संखेजज्जाइंजोयणसतसहस्साई परिक्खेवेणं पं०, पउमवरवेदियावणसंडवण्णओ दारंतरं पदेसा जीवा तहेव सव्वं, सेकेणतुणं भंते ! एवं वुच्चइ-वरुणेवरे दीवे २१,गो०! वरुणवरेणं दीवे तत्थ २ देसेतहिं २ बहुइओ खुड्डाखुड्डियाओ जाव बिलपंतियाओ अच्छाओ पत्तेयं २ पउमवरवेइयापरि० GO乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明玩乐乐乐听听 PosteDeoaaucca GEducation international 2010-03 ROLO555555555555555555555 श्री आगमगुणमंजूषा-९१05555555555555555555555594GIOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy