________________
AOR9$$$55555555
(१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीव समुह
[५९]
5555555555555550og
IOS听听听听听听听听听听听听听听听听听听听听乐听听听听听听听乐乐明明明明明明明明明明乐乐乐乐乐乐纸6
र समुद्दे २ अदुत्तरं च णं गो० लवणसमुद्दे सासए जाव णिच्चे ।१५५/ लवणेणं भंते! समुद्दे कति चंदा पभासिसुवा पभासिति वा पभासिस्संति वा ?, एवं पंचण्हवि पुच्छा,
गो० ! लवणसमुद्दे चत्तारि चंदा पभासिंसु० चत्तारि सूरिया तविंसु वा० बारसुत्तरं नक्खत्तसयं जोगं जोएंसु वा० तिण्णि बावण्णा महग्गहसया चारं चरिसुं वा० दुण्णि सयसहस्सा सत्तट्टिं च सहस्सा नव सया तारागणकोडाकोडीणं सोभं सोभिंसु वा०।१५६। कम्हा णं भंते ! लवणसमुद्दे चाउद्दसट्ठमुद्दिट्टपुण्णमासिणीसु अतिरेगं २ वड्ढति वा हायति वा ?, गो० ! जंबुद्दीवस्स णं दीवस्स चउद्दिसिं बाहिरिल्लाओ वेइयंताओ लवणसमुहं पंचाणउतिं जोयणसहस्साई ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पं० तं०-वलयामुहे केतूए जूवे ईसरे, ते णं महापाताला एगमेगं जोयणसयसहस्सं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं मज्झे एगपदेसियाए सेढीए एगमेगंजोयणसतसहस्सं विक्खंभेणं उवरि मुहमूले दस जोयणसहस्साई विक्खंभेणं, तेसिंणं महापायालाणं कुड्डा सव्वत्थ समा दसजोयणसतबाहल्ला पं० सव्ववइरामया अच्छा जाव पडिरूवा, तत्थ णं बहवे जीवा पोग्गला य अवक्कमति विउक्कमति चयंति उवचयंति सासया णं ते कुड्डा दव्वट्ठयाए वण्णपज्जवेहि० असासया, तत्थ णं चत्तारि देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति, तं०-काले महाकाले वेलंबे
पभंजणे, तेसिंणं महापायालाणं तओ तिभागा पं० तं०-हेट्ठिल्ले तिभागे मज्झिल्ले तिभागे उवरिमे तिभागे, ते णं तिभागा तेत्तीसं जोयणसहस्सा तिण्णि य तेत्तीसं म जोयणसतं जोयणतिभागं च बाहल्लेणं, तत्थ णं जे से हेट्ठिल्ले तिभागे एत्थ णं वाउकाओ संचिट्ठति, तत्थ णं जे से मज्झिल्ले तिभागे एत्थ णं वाउकाए य आउकाए
य संचिट्ठति, तत्थ णं जे से उवरिल्ले तिभागे एत्थ णं आउकाए संचिट्ठति, अदुत्तरं च णं गो० ! लवणसमुद्दे तत्थ २ देसे बहवे खुड्डालिंजरसंठाणसंठिया खुड्डपायालकलसा पं०, तेणं खुड्डा पाताला एगमेगंजोयणसहस्सं उव्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे एगपदेसियाए सेढीए एगमेगं जोयणसहस्सं विक्खंभेणं उप्पिं मुहमूले एगमेगं जोयणसतं विक्खंभेणं, तेसिंणं खुड्डागपायालाणं कुड्डा सव्वत्थ समा दस जोयणाई बाहल्लेणं पं० सव्ववइरामया अच्छा जाव पडिरूवा, तत्थ णं बहवे जीवा पोग्गला य जाव असासयावि, पत्तेयं २ अद्धपलिओवमट्ठितिताहिं देवताहिं परिग्गहिया, तेसिंणं खुड्डागपातालाणं ततो तिभागा पं० तं०-हेट्ठिल्ले तिभागे मज्झिल्ले तिभागे उवरिल्ले तिभागे, ते णं तिभागा तिण्णि तेत्तीसंजोयणसते जोयणतिभागं च बाहल्लेणं पं०, तत्थ णं जे से हेट्ठिल्ले तिभागे एत्थ णं वाउकाओ मज्झिल्ले तिभागे वाउआए आउयाते य उवरिल्ले आउकाए, एवामेव सपुव्वावरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ठय चुलसीतापातालसता भवंतीतिमक्खाया, तेसिंणं महापायालाणं खुड्डागपायालाण य हेट्ठिममज्झिमिल्लेसु तिभागेसु जया बहवे ओराला वाया संसेयंति संमुच्छंति एयंति चलंति कंपंति खुब्भंति घट्टति फंदंति तं तं भावं परिणमंति तया णं से उदए उण्णामिज्जति, जया णं तेसिं महापायालाणं खुड्डागपायालाण य हेट्ठिल्लमज्झिल्लेसु तिभागेसु नो बहवे ओराला जाव तं तं भावं न परिणमंति तया णं से उदए नो उन्नामिज्जइ, अंतरावि य णं ते वायं उदीरेंति अंतरावि य णं से उदगे उण्णामिज्जइ अंतरावि य ते वाया
नो उदीरंति अंतरावि यणं से उदगे णो उण्णामिज्जइ, एवं खलु गो० ! लवणसमुद्दे चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसु अइरेगं २ वड्ढति वा हायति वा ।१५७। लवणे णं म भंते ! समुद्दे तीसाए मुहुत्ताणं कतिखुत्तो अतिरेगं २ वड्ढति वा हायति वा ?, गो०! लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं २ वड्ढति वा हायति वा, से
केणटेणं भंते ! एवं वुच्चइ-लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अइरेगं २ वड्ढइ वा हायइ वा ?, गो० ! उड्ढमतेसु पायालेसु वड्ढइ आपूरितेसु पायालेसु हायइ, से तेणद्वेणं गो०! लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खत्तो अइरेगं २ वड्ढइ वा हायइ वा ।१५८ालवणसिहाणं भंते ! केवतियं चक्कवालविक्खंभेणं केवतियं
अइरेगं २ वड्ढति वा हायति वा ?, गो०! लवणसीहाए णं दस जोयणसहस्साई चक्कवालविक्खंभेणं देसूणं अद्धजोयणं अतिरेगं वड्ढति वा हायति वा, लवणस्स प्र णं भंते ! समुदस्स कति णागसाहस्सीओ अभितरियं वेलं धारंति कइ नागसाहस्सीओ बाहिरियं वेलं धरंति कइ नागसाहस्सीओ अग्गोदयं धरेति ?, गो०! म लवणसमुद्दस्स बायालीसं णागसाहस्सीओ अब्भितरियं वेलं धारेंति बावत्तरिंणागसाहस्सीओ बाहिरियं वेलं धारेति सढिं णागसाहस्सीओ अग्गोदयं धारेति, २ एवामेव सपुव्वावरेणं एगा णागसतसाहस्सी चोवत्तरिं च णागसहस्सा भवंतीतिमक्खाया।१५९। कतिणं भंते। वेलंधरा णागराया पं०१, गो०! चत्तारि वेलंधरा MOPANEELIEEE4444444444441454 श्री आगमगुणमंजूषा-९०१ 555555555555555555555555GYOR
CGC明明明明明明明明明明明明明明明明明明明明明明明明明乐听听听听听听听听听听听听听听听纸步垢乐乐乐乐园
S
Education international 2010-03