SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीवसमुद्द ५८] 555555555% C%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听的 उत्तरेणं उत्तरपच्चत्थिमस्स पासायवडेंसगस्स दाहिणेणं एत्थ णं एगे महं कूडे पं० तं चेव पमाणं सिद्धायतणं च, जंबूए० उत्तरस्स भवणस्स पच्चत्थिमेणं ई उत्तरपच्चत्थिमस्स(१६१) पासायवडेंगस्स पुरत्थिमेणं एत्थ णं एगे कूडे पं० तं चेव, जंबूए उत्तर० भवणस्स पुरत्थिमेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स ' पच्चत्थिमेणं एत्थ णं एगे महं कूडे पं० तं चेव पमाणं तहेव सिद्धायतणं, जंबू णं सुदंसणा अण्णेहिं बहूहिं तिलएहिं लउएहिं जाव रायरूक्खेहिं हिंगुरूक्खेहिं जावई सव्वतो समंता संपरिक्खित्ता, जंबूते णं सुदंसणाए उवरिं बहवे अट्ठट्ठमंगलगा.पं० तं०-सोत्थियसिरिवच्छ० किण्हा चामरज्झया जाव छत्तातिच्छत्ता, जंबूए णं सुदंसणाए दुवालसणामधेज्जा पं० तं०- 'सुदंसणा अमोहा य, सुप्पबुद्धा जसोधरा। विदेहजंबू सोमणसा, णियया णिच्चमंडिया ।।२७||सुभद्दाय विसाला य, सुजाया सुमणीतिया। सुदंसणाए जंबूए, नामधेज्जा दुवालस ।।२८|| से केण?णं भंते ! एवं वुच्चइ-जंबू सुदंसणा २?, गो० ! जंबूते णं सुदंसणाते जंबूदीवाहिवती अणाढिते णामं देवे महिड्ढीए जाव पलिओवमद्वितीए परिवसति, सेणं तत्थ चउण्हं सामाणियसाहस्सीणं जाव जंबूदीवस्स जंबूए सुदंसणाए अणाढियाते य रायधाणीए जाव विहरति, कहिं णं भंते ! अणाढियस्स जाव समत्ता वत्तव्वया रायधाणीए महिड्ढीए, अदुत्तरं च णं गो० ! जंबुदीवे दीवे तत्त्थ २ देसे २ तहिं २ बहवे जंबूरूक्खा जंबूवणा जंबूवणसंडा णिच्चं कुसुमिया जाव सिरीए अतीव उवसोभेमाणा २ चिट्ठति, से तेणतुण गो० ! एवं वुच्चइ-जंबुद्दीवे दीवे २, अदुत्तरं च णं गो० ! जंबुद्दीवस्स सासते णामधेज्जे पं०, जन्न कयाविणासी जाव णिच्चे ।१५३। जंबुद्दीवे णं भंते ! दीवे कति चंदा पभासिंसु वा पभासेति वा पभासिस्संति वा ? कति सूरिया तविंसुवा तवंति वा तविस्संति वा ? कति नक्खत्ता जोयं जोइंसु वा जोयंति वा जोएस्संति वा ? कति महग्गहा चारं चरिंसु वा चरंति वा चरिस्संति वा ? केवतिताओ तारागणकोडाकोडीओ सोहंसु वा सोहंतिवा सोहेस्संति वा?, गो० ! जंबुद्दीवे णं दीवे दो चंदा पभासिंसु वा० दो सूरिया तविंसु वा० छप्पन्नं नक्खत्ता जोमं जोएंसु वा० छावत्तरं गहसतं चारं चरिंसु वा० 'एग च सतसहस्सं तेत्तीसं खलु भवे सहस्साई । णव य सया पन्नासा तारागणकोडाकोडीणं ॥२९॥ सोभिंसु वा०।१५४। जंबुद्दीवं णामं दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति, लवणे णं भंते ! समुद्दे किं समचक्कवालसंठिते विसमचक्कवालसंठिते?, गो० ! समचक्कवालसंठिए नो विसमचक्कवालसंठिए, लवणे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं पं०?, गो० ! लवणे णं समुद्दे दो जोयणसतसहस्साइं चक्कवालविक्खंभेणं पन्नरस जोयणसयसहस्साइं एगासीइसहस्साई सयमेगोणचत्तालीसे किंचिविसेसाहिए चक्कवालपरिक्खेवेणं, सेणं एक्काए पउमवरवेदियाए एगेण य वणसंडेणं सव्वतो समंता संपरिकिखत्ते चिट्ठइ दोण्हवि वण्णओ, साणं पउमवर० अद्धजोयणं उड्ढं० पंचधणुसयविक्खंभेणं लवणसमुद्दसमिए परिक्खेवेणं सेसं तहेव, से णं वणसंडे देसूणाई दो जोयणाई जाव विहरइ, लवणस्स णं भंते ! समुद्दस्स कति दारा पं०?, गो० ! चत्तारि दारा पं० तं०-विजये वेजयंते जयंते अपराजिते, कहिं णं भंते ! लवणसमुद्दस्स विजए णामं दारे पं०?, गो० ! लवणसमुद्दस्स पुरत्थिमपेरंते धायइखंडस्स दीवस्स पुरत्थिमद्धस्स पच्चत्थिमेणं सीओदाए महानदीए उप्पिं एत्थ णं लवणस्स समुदस्स विजए णामं दारे पं० अट्ठ जोयणाइं उड्ढंउच्चत्तेणं चत्तारि जोयणाइं विक्खंभेणं एवं तं चेव सव्वं जहा जंबुद्दीवस्स, रायहाणी पुरत्थिमेणं अण्णंमि लवणसमुद्दे, कहिं णं भंते ! लवणसमुद्दे वेजयंते नामं दारे पं०?, गो०! ' लवणसमुदस्स दाहिणपेरंते धातइसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चेव सव्वं, एवं जयंतेऽवि णवरि सीयाए महाणदीए उप्पिं भाणियव्वे, एवं अपराजितेवि, णवरं दिसीभागो भाणियव्वो, लवणस्स णं भंते ! समुद्दस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पं०?, गो० !-'तिण्णेव सतसहस्सा पंचाणउतिं भवे सहस्साइं । दो जोयणसत असिता कोसं दारंतरे लवणे ॥३०॥ जाव अबाधाए अंतरे पं०, लवणस्स णं भंते ! पएसा धायइसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे, धायइसंडेवि सो चेव गमो, लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता सो चेव विही, एवं धायइसंडेवि, से केणतुणं भंते ! एवं वुच्चइ-लवणसमुद्दे २?, गो० ! लवणे णं है समुद्दे उदगे आविले रइले लोणे लिंद खारए कडुए, अप्पेज्जे बहूणं दूपयचउप्पयमियपसुपक्खिसरीसवाणं नण्णत्थ तज्जोणियाणं सत्ताणं, सोत्थिए एत्थ लवणाहिवई ए देवे महिड्ढीए पलिओवमट्टिईए, सेणं तत्थ सामाणिय जाव लवणसमुदस्स सुत्थियाए रायहाणीए अण्णेसिंजाव विहरइ, से एएणतुणं गो० ! एवं वुच्चइ-लवणे णं Koros555555555555555555555555 श्री आगमगुणमंजूषा - ९००555555555555555FFFFFFFFOOK NORO555555FFFFFFFFFFFFFFFFFFFFFFFF頃よ頃ままF5F5F5FFFFFFFROM
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy