SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ १-सामायिकाध्ययनम् :: २-उपोद्घातनियुक्तिः ] [ ७३ वइसाहसुद्ध-एक्कारसीए पुव्वण्हदेसकालंमि । महसेण-वणुज्जाणे अणंतरं परंपरं सेसं ।। ३४ ।। खइयंमि वट्टमाणस्स निग्गयं भगवओ जिणिदस्स । भावे खओवसमियंमि वट्टमाणेहिं तं गहियं ॥ ३५ ॥ 5 दव्वाभिलाचिधे वेए धम्मस्थभोगभावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ।। ३६ ॥ णिक्खेवो कारणंमी च उविहो दुविह होइ दध्वंमि । तहवमण्णदग्वे अहवावि णिमित्तने मित्ती ॥३७ ।। समवाई असमवाई छविह कत्ता य कम्म करणं च । 10 तत्तो य संपयाणापयाण तह संनिहाणे य ।। ३८ ॥ दुविहं च होइ भावे अपसत्थ पसत्थगं च अपसत्थं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ।। ३९ ।। अस्संजमो य एक्को अण्णाणं अविरई य दुविहं तु । अण्णाणं मिच्छतं च अविरती चेव तिविहं तु ।। ७४० ॥ होइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा । तं चेव य विवरीयं अहिगारो पसत्थएणेत्थं ।। ४१ ।। तित्थयरो कि कारण भासह सामाइयं तु प्रज्झयणं? । तित्थयरणामगोत्तं कम्मं मे वेइयव्वति ॥ ४२ ।। तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहि । 20 बज्झइ तं तु भगनो तइयभवोसक्कहत्ताणं ।। ४३ ।। णियमा मणुयगईए इत्थी पुरिसेयरोव्व सुहलेसो। आसे वियबहुलेहिं वीसाए अण्णयरएहि ॥ ४४ ॥ 15 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002598
Book TitleNiryukti Sangraha
Original Sutra AuthorBhadrabahuswami
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages624
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Spiritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy