SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ (२) श्रीमती ओधनियुक्तिः ] [ २५३ 5 तिणि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । इत्तो हीण जहन्नं अइरेगतरं तु उक्कोसं ॥ ६८० ।। इणमण्णं तु पमाणं नियगाहाराउ होइ निष्फन्न । कालपमाणपसिद्धं उदरपमाणेण य वयंति । ८१ ।। उक्कोस तिसामासे दुगाउअद्धारामागओ साहू । चउरंगुलूणभरियं जं पज्जत्तं तु साहुस्स ।। ८२ ।। एयं चेव पमाणं सविसेसयरं अणुग्गहपवत्तं । कंतारे दुभिक्खे रोहगमाईसु भइयव्वं ।। ८३ ॥ दिज्जाहि भाणपूरंति रिद्धिमं कोवि रोहमाईसु । 10 तत्थवि तस्सुवप्रोगो सेसं कालं तु पडिकुट्टो ।। ८४ ।। पायस्स लक्खणमलक्खणं च भुज्जो इमं वियाणित्ता। लक्खणजुत्तस्स गुणा दोसा य अलक्खरणस्स इमे ।। ८५ ।। वट्ट समचउरंसं होइ थिरं थावरं च वणं च । हुँडं वायाइद्धं भिन्नं च अधारणिज्जाइं ॥ ८६ ।। 15 संठियंमि भवे लाभो, पतिढा सुपतिट्ठिते । निव्वणे कित्तिमारोग्गं, वन्नड्ढे नाणसंपया ॥८७ ।। हुँडै चरित्तभेदो सबलंमि य चित्तविभम जाणे। दुप्पते खोलसंठाणे गणे च चरणे च नो ठाणं ॥८८ ।। पउमुप्पले अकुसलं, सव्वणे वणमादिसे । 20 अंतो बहि च दड्ड मि, मरणं तत्थ निद्दिसे ॥ ८६ ।। प्रकरंडगम्मि भाणे हत्थो उठें जहा न घट्ट। एवं जहन्नयमुहं वत्थु पप्पा विसालं तु ॥ ६९० ॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002598
Book TitleNiryukti Sangraha
Original Sutra AuthorBhadrabahuswami
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages624
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Spiritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy