SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ।। अहम् ।। तपागच्छनायक पू० आ० श्रीविजयरामचन्द्रसूरिभ्यो नमः ॥ नियुक्ति-सङ्ग्रहः ॥ श्रुतके वलि-युग-प्रधान चतुर्दशपूर्वधर श्रीमद् भद्रबाहुस्वामि विरचिता ॥१॥प्रावश्यक-नियुक्तिः ॥ ॥१॥ अथ नियुक्ति-पीठिका ॥ ॥ अथ सामायिकाख्यं प्रथममध्ययनम् ॥ आभिणिबोहियनाणं, सुयनाणं चेव मोहिनाणं च । तह मरणपज्जव (य)नाणं, केवलनाणं च पंचमयं ॥१॥ 10 उग्गहो ईहाऽवाओ य धारणा एव हुँति चत्तारि । आभिणिबोहियनाणस्स भेयवत्थू समासेणं ।। २ ।। प्रत्थाणं उग्गहणं अवग्गहं तह विप्रालणं इहं । ववसायं च अवायं धरणं पुण धारणं बेति ।। ३ ।। (अस्थाणं प्रोगहणाम्मि उग्गहो तह वियार (ल)णे ईहा । 15 ववसायम्मि प्रवाओ धरणं पुण धारणं बेंति ३ ) उग्गह इक्कं समयं ईहाऽवाया मुहुत्तमद्धं (मंतं) तु । कालमसंखं संखं च धारणा होइ णायव्वा ॥४॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002598
Book TitleNiryukti Sangraha
Original Sutra AuthorBhadrabahuswami
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages624
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Spiritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy