SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [ निर्युक्तिसंग्रह: :: ( १ ) आवश्यकनियुक्तिः श्रप्पमज्जणाए दुपमज्जणाए श्रइक्कमे वइक्कमे अहश्रारे श्रणायारे, जो मे देवसिओ श्रश्रारो को तस्स मिच्छामि दुक्कडं । पडिक्कमामि एगविहे श्रसंजमे, पडिक्कमामि दोहि बंधहि रागबंधणेणं दोसबंधणेणं । पडिक्कमामि तोहि दंडेहि मणदंडेणं वयदंडेणं कायदंडेणं । पडिक्कमामि तीहि गुत्तीहि मणगुत्तिए वयगुत्तिए कायगुत्तिए । पंडिक्कमामि तोहि सल्लाह मायासल्लेणं नियाणसल्लेणं मिच्छादंसणसल्लेणं । पडिक्कमामि तीहि गारवेहि इड्डीगारवेणं रसगारवेणं सायागारवेणं । पडिक्कमामि तिहि विराहणाहि, नाणांवराहणाए दंसण10 विराहणाए चरितविराहणाए । पडिक्कमामि चउहि कसाएहि कोहकसाएणं माणकसाएणं मायाकसाएणं लोभकसाएणं । पडिक्कमामि चउहिं सन्नाहिंआहारसन्नाए भयसन्नाए मेहुणसन्नाए परिग्गहसन्नाए । पडिक्कमामि चउहि विकहाहि इत्थिकहाए भत्तकहाए देसकहाए रायकहाए । पडिक्कमामि 15 चउहि झाणेहिं श्रदृणं झाणेणं, रुद्देणं झाणेणं, धम्मेणं काणेणं, सुक्केणं झाणेणं ।। सूत्रम् ।। पडिक्कमामि पंचह किरिआहिं काइग्राए अहिगरणियाए पाउसिप्राए पारितावणिआए पाणाइवायकिरिआए। पडि. 20 वकमामि पंचहि कामगुणेहि सद्देणं रूवेण रसेणं गंधेणं फासेणं । पडिक्कमामि पंचहि महत्वएहि पाणाइवायाओ वेरमणं, मुसावायाओ वेरमणं, प्रदिन्नादाणाश्रो वेरमणं, मेहणाओ वेरमणं, परिग्गहाम्रो वेरमणं । पडिक्कमामि पंचहि समिईहि ईरियासमिइए भासासमिइए एसणास मिइए आयाणभंडमत्त. निक्खे १३० ] Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002598
Book TitleNiryukti Sangraha
Original Sutra AuthorBhadrabahuswami
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages624
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Spiritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy