________________
४८८
सिरिपउमप्पहसामिचरियं रायगिहं नाम पुरं, वाणी लच्छीण कुलगेहं ।। १२७० ।। मणनंदणजसचंदणसंहरियसमग्गभुवणसंतावो । अरिकुलकाणणदावो सुग्गीवो तत्थ नरनाहो ।। १२७१ ।। पाइक्केसुं रनो, तत्थेव पुरम्मि कज्जविहिसज्जो ।। खत्तियवंसुप्पन्नो, अरिसीहो नाम वरभिच्चो ॥ १२७२ ।। सीहो तस्सत्थि सुओ गुणवं गुणनिवहपक्खवाई य । सो अन्नया वि चिंतइ, दटुं सेवा दुहं पिउणो ।। १२७३ ।। धिद्धि बुद्धीसेवयनराण जीयं च जीवियं धिद्धी ।। अन्नायत्तो अप्पा धणलवलुद्धेहिं जेहि कओ ॥ १२७४ ।। उक्तं च :हसति हसति स्वामिन्युच्चैरुदत्यति रोदिति कृतपरिकरं स्वेदोद्वारिप्रधावति धावति ।। गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति धनलवपरिक्रीतं जन्तुं प्रनृत्यति नृत्यति ।। १२७५ ।। किंच :सेविज्जंतो अवरो कयावि किंचि वि करेइ फललेसं ॥ अवकेसि व्व निवो पुण सयावि विफलो कुसंसग्गी ।। १२७६ ।। उक्तं च :आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि ।। इत्याशया बत विमोहितमानसानां • कालः प्रयाति मरणावधिरेव पुंसाम् ॥ १२७७ ॥ इय चिंतिय जणयं, जाणाविय तम्मि चेव नयरम्मि || सेवं करेइ एसो, धणिणो निच्चं सुबंधस्स ॥ १२७८ ।। निच्चं पि सच्चवाई, एसो त्ति इमेण सुरहिचंदाणं ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org