________________
सिरिपउमप्पहसामिचरिय
तह भत्तीए संदरी, तट्ठम्मि असोयमंजरी सद्धिं । मासेण लहसि तं चिय, पिच्छसि पसयच्छि ! अच्छीहिं ॥१८५२।। किं भणसि कहं सामिणी ! दट्ठव्वा कहसु कत्थ कइया वा । तं सुणसु तिलयमंजरि ! संखेवेणं कहिज्जतं ॥१८५३ ।। कणयपुरी पच्छिमाए दिसाए दूरेण दूरपेरंते । दुमसमवाय-निवारिय-मिहिरकर अत्थि कंतारं ॥१८५४।। जत्थ - सरह-ससहरिणसिंधर-जहाणि सहति गवलनीलाणि । सरणं समागयाणि व मिहिरभया तिमिर-वंदाणि ॥१८५५॥ रेहंति हरि-विदारिय-सिंधरकभत्थलाओ वित्थरिया । मत्तिय निचया तारयचय व्व रविपायपल्हत्थ ॥१८५६॥ तत्थत्थि पढमतित्थंकरस्स रिसहस्स मणिमयं भवणं । दंसणमित्तपणासिय तिहुयणजणपावपब्भारं ।।१८५७।। भवणस्स मज्झयारे निम्मल-ससिकंत-मणि-विणिम्मविया । कप्पतरु-काम-सरही-चिंतामणि-अहीय-माहप्पा ॥१८५८।। अभिरूवा पडिरूवा पसायजणणी य दंसणिज्जा य । सिरिरिसहेसरपडिमा अप्पडिमा विज्जए तत्थ ॥१८५९।। तप्पडिमा पूयाए वच्छे ! नियभयणिगाए वत्तत्तं । पाविसि तह अनं पि ह सव्वं भव्वं तहिं होही ॥१८६०॥ किं भणसि तत्थ गच्छामि दूरदेसंतरत्थ भवणम्मि ।। किह भूमिगोयरा हं तं पि ह साहेमि निसणेस ॥१८६१ ।। मह अत्थि चंदचूडो, किंकरतियसो सया वि कज्जसहो । सो तुह कलाविरूवो,समप्पिओ तत्थ गमणत्थं ॥१८६२।। तं कयकला विरूवं आरूढा निच्चमेव वच्चाहि । कयरिसह-चरण-पूया पणरवि इत्थेव एज्जाहि ॥१८६३॥ अह सुहय-विरय-वायारतीए देवीए देवि-पय-पुरओ ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org