________________
रयणसारकहा
दुप्पिच्छ-सरह-सरभ-ससंतासिय-हरि-करिंदबहुजूहं । बहु-जूह-कलह-मयगल-मसमरिय-कमलवणसंडं ॥१७०९॥ कमलवण-संड-पसरिय-पराय-पिंजरीय-सयल-दिसिचक्कं । चक्कंक-कुंच-सारससउंत-सुव्वंत-महुर-रवं ॥१७१०॥ महुर-रव-मत्त-महुयर-झंकारा हविय-पहिय-संदोहं । पहिय-संदोह-मंडिय-लवली-कयलीहरद्धं तं ।।१७११॥ नामेण सबरसेणं अडई पत्तो पुरो नियच्छेइ । दोलारूढं तावसकमारमेगं वरायारं ॥१७१२।।पंचभिःकुलकम्।। नव-वक्कलकलियस्स वि रेहइ अंगस्स चंगिमा तस्स । उदयंतस्स व रवीणो मुत्ती नव-अब्भ-संछन्ना ॥१७१३॥ तं रयणसारकुमरं तावसकुमरो नियच्छिउं सहसा । रोमंच-कंप-लज्जा-वियार-सय-कायरो जाओ ॥१७१४।। कहकह वि संठवित्ता अप्पाणं उत्तरित्त दोलाओ । जंपइ तिहुयण-वल्लह ! कत्तो पत्तोसि नयराओ ? ॥१७१५।। देसस्स व नयरस्स व वत्तामित्तं पि तस्स न हि जत्तं । काउं तुमए चत्तो जो किर नर-विसर-रयणेण ॥१७१६॥ संलाव च्चिय एसो किं पण अम्हेहि अहव मन्नेहिं । कीरइ तत्तो साहसु सव्वं सयणाइवुत्तत्तं ॥१७१७।। इय सललियतव्वयणं सोऊण तरंगमो वि गइपसरं । परिहरिय थभिओ विव टहरियसवणो तहिं जाओ ॥१७१८। निरुवमरूवनिरूवणजायचमक्कारमाणसो कुमरो । जाव न किंचि पयंपइ कीरो वज्जरइ ताव इम ॥१७१९।। तावसकमर ! किं खल करेसि कमरस्स सयणनयरेहिं । न हि वेवाहिय-कम्मं पारद्धं अत्थि इह तुमए ॥१७२०॥ एयं तु अहं तुज्झ वि कहेसि सव्वेसि सव्वहा अतिही । पज्जा पढंति जम्हा सव्वस्सब्भागओ रूओ ॥१७२१॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org