________________
सिरिपउमप्पहसामिचरियं
कुरुवयतरुनिकुरंब, करति घणसिहिण-विब्भमा सहसा । परिरंभियसारंभं अंकुरियं जायपुलयं व ॥५॥ इय एवंविहवइयरफुल्लियवणराइराइयं रम्मं । आरामं संपत्तो, इंदिदिरसुंदरं राया ॥७६।। जलकेलि-कुसुम-निचयावचायपमुहाहिं विविहलीलाहिं ।' संतेउरपरिवारो आरामे रमइ सो तत्थ ॥७७॥ अलिउलकुवलय-कज्जल-तमाल-तमसामलाओ गयणाओ । अवयरमाणं कुंडल-किरीडवरहारदिप्पंतं ॥७८॥ चउदंत-दंति-कंधर-मारूढं सुरसमूहपरियरियं । करविलसिरसयधारं, पुरंदरं पिच्छए राया ॥७९॥ विप्फारियनियनित्तो,सहस्सनित्तं निइत्तु नरनाहो । चिंतइ इमस्स रूवं, अभिरूवं तिहुयणे सयले ॥८०॥ मन्ने धनो अहयं, काणणगमणं तहेव मह सहलं । नियदित्तिविजियअक्को, सक्को सयमेव जं दिट्ठो ॥८१॥ हरिपरिपेसियसिंधुरनाहेणं पिच्छिरम्मि नरनाहो । विहियं पयाहिणातिगमा रामासनसेलस्स ॥८२।।
ओयरियसिंधुराओ, बंधुररोमंचअंचियसरीरो । गिरिसिहरकाणणत्थं, मुणिनाहं नमइ सुरनाहो ॥८३॥ हरि-हरिणगमेसाई, ताडंता दुंदुहीओ कुसुमाणि । वरिता वरमुणिणो केवलिमहिमं पकुव्वंति ॥८४॥ वियसियनित्तो तत्तो, सह नयरिजणेण उदयसेलं व । उदयाभिमुहरवी विव, तं नगमारुहइ नरनाहो ॥८५॥ कणयमयपंकयगयं, पच्चक्खं-मुक्ख-सुक्ख-निवहं च । रागाइदमणदक्खं अरिंदमं नाम मुणिनाहं ॥८६॥ पिच्छइ तओ नमसइ सो राया राय-रंकसमचित्तं । रूवेण उवसमेण य, जियमारं चिंतए तत्तो ॥८७॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org