________________
१०८
सिरिपउमप्पहसामिचरियं
पिच्छह आइच्चस्स वि, सासयरिद्धी न चेव संजाया । एतियकालमिमो वि हु, उदयऽत्थमणेहि परिणडिओ ॥१३७८॥ अहवा - जलनिहिजलदोणीए, सूरो अत्थमयसमयसंपत्तो । जीवाणमाउमिणणी, घडियामुक्क व्व पडिहाइ ॥१३७९॥ ता जिन्नरज्जूबंधणसमेण रज्जेण मज्झ पज्जतं । जावऽज्ज वि थिरमाउं, सिद्धिसुहं साहिमो ताव ॥१३८०॥ इच्चाइचिंतिऊणं, लहयम्मि वि तम्मि चेव कमरम्म । विणिवेसियरज्जभरो, सकज्जकरणुज्जओ जाओ ॥१३८१ ।। सुरसुंदरकुमरो वि हु, नियमित्तनिविट्ठरज्जपब्भारो । धम्म-त्थ-कामवग्गं, आवहमाणो गमइ कालं ॥१३८२।। समयंतरम्मि जामिणिविरामसमयम्मि दिव्वजोगेणं । देव-गरु-पायपंकयकयसरणो सत्थदेहो य ॥१३८३॥ चिंताविवत्तचित्तो, समीरसिंभाइखोभपरिमुक्को । निद्दामुद्दियनयणो, सुमिणमिणं पिच्छए राया ॥१३८४॥ तथाहि - सो जाणइ संपत्तो, चंदउरदिसाइवणसंडमंडिउद्देसं । चउपासविविहमणिमयअसंखसोवाणमणहरणं ॥१३८५।। चक्कायचक्क-कलकलछलेण आहवियपहियजणनिवहं । कल्लोलमिलियगयणं, पउमसरं पिच्छए रम्मं ॥१३८६॥ जं चदसदिसिबहूण कीला विलाससरसि व्व पुहइविलयाए । तिलयं व गयणलच्छी, फालिहआयसभवणं व ॥१३८७।। तम्मि य सरम्मि जलनिहिसमाणवित्थारपरिगए सहसा । सिरिरामसिन्नविहियं, सेउं पि न पिच्छए पज्जं ॥१३८८॥ पज्जाबंधस्संते असंखमणिउवलसंचयाबद्धं । अइदढपीढं तस्से (व) मज्झ मज्झासियं नियइ ॥१३८९।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org