________________
७४
सिरिपउमप्पहसामिचरियं
जो चयइ चक्करिद्धिं, तवइ तवं उत्तमेस से रेहा । अहमेस तस्स रेहा, विसयसह महइ जो तवसा ॥९४०॥ उक्तं चपरां कोटिं समारूढौ, द्वावेव स्तुति-निन्दयोः । योऽत्यजत्,तपसे चक्रं, यस्तपो विषयाशया ॥९४१ ।। बज्झ-तवाउ पहाणं, अब्भंतरमेव कम्पनिम्महणे । तत्थ वि एगच्छत्तं, रज्ज झाणेण संपत्तं ॥९४२ ।। जे के वि भवसमई, तरंति तित्रा य जे तरिस्संति । ते सव्वे जाणिज्जस, झाणं जाणं समारूढा ॥९४३॥ आजम्मकूरकम्मा, संहारिय सुरहि-नारि निवहा वि । पज्जंते वि चरित्ता, घोरतवं झ त्ति सिज्झंति ॥९४४॥ जिण-गणहरआइण्णं बारसभिन्नं गुणोहसंकिन्न । निच्चं पि रोहिणी विव, कुणस तवं सिध्दिमिच्छंतो ॥९४५।। रोहिणीकहा - दाणपरायणलोया, झाणपरायणमुणिंदसंदोहा । निच्चमहूसवमहुरा, महरानयरी, इह भरहे ।।९४६॥ महिवालमउलिमाणिक्कनिवहसंकंतचरणतामरसो । अरिसिरिहरणिक्करसो, नरसीहो तत्थ नरनाहो ॥९४७॥ नियरिध्दिविजियधणओ, धणओ नामेण सव्वजणपणओ । मणिआरसिदितिलओ, निवसइ नीसेसगणनिलओ ॥९४८॥ दोहग्गदद्धरेहा, कलहकरासु पि पत्तजयरेहा । पच्चक्खा चामंडा, भज्जा से रोहिणी नाम ॥९४९॥ सोहग्गसिरोमणिणा परिणीया तेण विविहकनाओ । सह ताहिं कुणइ कलह, एसा संजायविद्देसा ॥९५०॥ कहमवि धणओ जइ तं, वारइ तत्तो इमा पयंपेइ । तुमए अहयं निद्दय! कुसुमिणमिव नेव सरियव्वा ॥९५१ ।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org