________________
सम्मत्त-बीय-लंभो णाम पढमो अवसरो तत्थ य नरसीहकहाणगं सुगुत्तमंतिकहा
१२७
तओ तुरियं मंती दूरे धरियनियपरियणं पायचारेण एगागी चेव गओ सिप्पयडं। काऊण करयलंजली उक्कूड़यासणो चेव त्यभिमहो। पच्चभिण्णाओ मोहणेण । मोणोपरमं काऊण संभासिओ परमायरेण-"अमच्च ! सागयं ते वत्तुकामो विय किंपि लक्खीयसि ?" अमच्चे[ण] भणियं-"सुठ्ठ भे नायं?" उत्तिण्णो जलाओ मोहणो। काऊण पणामं लग्गो चलणेसु मंती। विण्णत्तो बंभणो-“भयवं! नगरं गम्मऊ । तत्थ दूरदेसागओ पच्चासण्ण-मरणो अणुग्गहिज्जउ दक्खिणेण एगो रायनंदणो।" तेण भणियं-"किं मह दक्खिणाए जस्स भोयणेण विन पओयणं?" मंतिणा भणियं"सुपसिद्धमेयं, परं न सो सूपत्तं विणा दाणं देइ, न य तुह सरिसं तिहयणे विज्जइ । अओ मह पत्थणं सहलं करतेण तस्स य समाहाण-हेर्ड काययमिणं भवया । पराणग्गह-पहाणो चेव तुम्हारिसाण जम्मो।" माहणेण भणियं-"अलंघणिज्जवयणो तुम । जं भणसि तं करेमि। पविटा नयरं। दंसिओ मंतिणा तस्स बंभणो। पच्चभिण्णाओ। उदिऊण कह कह दिलहिया निय-केसेहिं मोहण-चलणा । दिण्णमासणं कंयं सहत्थेण चलणसोयणं । उग्घाडिय दुवाराओ, पुरओ धरियाओ अबल्लाओ । काऊण [उयारणा] समप्पियाओ मोहणस्स । “भंयवं भूमिदेव ! कयाणि मे अणेगाणि कुकम्माणि । संपयं तहा करेसु जहा सव्व-सुद्धा हवाइ।" धरिया तेण कवड-धारणा । परामुळं निय- करयलेहिं तस्स सरीरं।" भणिओ य-"सुद्धो तुम पावभक्खण-मंतेण । अवणायं पावं । पाविहसि इमिणो चेव' सरीरेण वइकुंठ-सग्गं । जइ धम्मो पमाणं तो मरणं पि ते नत्थि।" भणिऊण उठ्ठिओ मोहणो.। .
___एत्थंतरे कयं लोहणेण सण्णिहाणं अमच्चस्स । वियणे विण्णत्तो पुणो वि तेण मोहणबंभणो । “पुणो वि किंपि पत्थेमि । अस्थि मह सुलोयणा नाम कण्णया। तं परणेउ भयवं।" तेण भणियं-अमच्च ! “जइ वि तुमं माणीओ अहं पि उवरोहसीलो, न तह वि करणिज्जमेयं तवं चरंताण कहं कहेसि ?" अमच्चेण भणियं-"पुणो वि सुलहं ते तवचरणं। करेउ मह वयणं । भवसु मह जामाऊओ।" तं पि तेण पडिवण्णं । दिण्णा सूलोयणा। वित्तं संखवेण पाणिग्गहणं। कओ मंतिणा घरजामाऊओ दंसियं नियघरसमासणं वासभवणं । भणिओ य-"वच्छ ! मह घरे चिट्ठतु अवल्लाओ। जया ते कज्जं तया समप्पिस्सामि।" पडिवणं मोहणेण । बीय-दिणे समागओ मती लोहण-घरं । पुच्छिओ-"केरिसं सरीरं? तेण भणियं-"इह लोए चेव फलियं सुपत्तदाणं। पण?। सोरो-वेयणा। उवसंतो दाहो । वढिया भोयणरुई। उभयभवसुहावहं सुपत्त-दाणं ति सच्चो लोयप्पवाओ।" “धण्णो तुम” ति भणिऊण गओ मती ।
अण्णम्मि दिणे भणिओ मोहंणेण मंती-"समप्पेहि एगमवल्लं जेण भोयणदाणाइ कीरइ।" मंतिणा भणियं-"किं ते अवल्लाए जेण कज्ज तमहं मग्गेयव्वो । “दिण्णो दोणारलक्खो । विलसिउमारद्धा दो वि धुत्ता । मासावसाणे पुणो वि मग्गिओ। दिण्णा दस सहस्सा। इमिणा कमेण नीणिया तेहिं अमच्चमंदिराओ दोणि लक्खा।
अण्णम्मि दिणे लिहिऊण कूडलेहं पेसिओ मोहणेण जोयणमेगं पच्चइय-पुरिसो। उद्धूल-जंघेण चलिऊण तो ठाणाओ समप्पिओ तेण लेहो मोहणस्स । वाइओ तेण नयणसलिलं मुयंतो। पुच्छिओ सुलोयणाए-“अज्जउत्त! केरिसो लेहत्थो?" सगग्गयक्खरं जंपियं तेण-"पिए! अपडसरीरो मे पिया । मह विओय-दुक्खियाए अणवरयं रुयमाणीए नीलिमाए अंतरियाणि लोयणाणि जणर्ण,ए । सखेयं लिहियं तारण 'तुह मोहमोहियाणं मरंताण वि नत्थि समाहाणमम्हाणं। ता लहुं समागंतव्वं" ति एस लेहत्थो।" तीए वि गंतूण साहियं अमच्चस्स । समागओ मंतः। समासासिओ कोमलक्यणेहि। तेण भणियं-"अगयस् नत्थि मे मणनिव्वई। सिग्घं गंतव्वं । समप्पेहि मे दविण-जायं।" अमच्चेण भणियं"किं तुह तेण ? वच्चसु दस दोणारलक्खे मह संतिए घेत्तूण पुणो वि समागयस्स तुह संतियं चेव इमं ।” भणियं मोहणेग-"एवमेयं । परं जणग-सुयाण वि ववहारो सोहणो" त्ति धरिया सक्खिणो । गहिया दस दोणारलक्खा। कया गमण-सामग्गी । पेसियं पुरओ दविण-जायं । ठिया अप्पणा तत्थेव कइक्य-दिणाणि।
. इओ य हरिसियमाणसेण मंतिणा सहाधिओ माणिक-चट्टो.। दसियाणि रयमाणि-"परीक्खाहि केत्तियं कहइ त्ति।" सूइरं निरूविऊण जंपियं तेण-"कित्तिम-श्यणाणि इमाणि । न किंचितहाविहं लहति"। मंतिणा भणियं---"सम्म
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org