________________
७०
सन्दर्भ
कोहुप्पत्तिस्स पुणो बहिरंगं जदि हवेदि सक्खादे। ण कुणादि किंचिवि कोहं तस्स खमा होदि धम्मो ति।। - बा०अनु० ७१. भा० पा० १०७; का० अनु० ३९४; चा० सा०, पृ० ५९. शरीरस्थितिहेतुमार्गणार्थं परकुलान्युपगच्छतो भिक्षोर्दुष्टजनाक्रोशप्रहसनावज्ञाताडनशरीरव्यापादनादीनां संनिधाने कालुष्यानुत्पत्ति क्षमा । स०सि० ९.६, पृ० ४५२; रा०वा० ९.६.२, पृ० ५९५; चा० सा०, पृ० ५९. मित्ती मे सव्वभूयेसु वेरं मज्झं न केणइ नाशाम्बरत्वे न सिताम्बरत्वे न तर्कवादे न च तत्त्ववादे। स्वपक्षसेवाश्रयणे न मुक्तिः कषायमुक्तिः किल मुक्तिरेव।। क्षमा क्रोधनिग्रहः - आ०हरि०वृ० ४, पृ० ६६०. क्षमागुणांश्चानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्म: - त०भा० ९.६. पृ० १९१. क्रोधोत्पत्तिनिमित्तविषह्याक्रोशादिसंभवे कालुष्योपरमः क्षमा- तत्त्वार्थवार्तिक, ९.६.२. तत्थ खमा आकुट्ठस्स वा तालियस्स वा अहियासेतस्स कम्मक्खओ भवइ, अणहियासिंतस्स कम्मबंधो भवइ, तम्हा कोहस्स निग्गहो कायव्वो, उदयपत्तस्स व विफलीकरणं, एस खमन्ति वा तितिक्खत्ति वा कोहनिग्गर्हत्ति वा एगट्ठादशवैकालिकचूर्णि, पृ० १८. क्रोधस्यानुत्पाद उत्पन्नस्य वा विफलीकरणं- योगशास्त्र स्वो० विव० ३.१६.
Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org