________________
भक्तामर यंत्र
१२
यत् ते समानमपरं नहि रूपमस्ति ॥१२॥ ह्रीँ ह्रीँ ह्रीँ नमः ज्वालयु सुखैस्तान् बोधितादान बुधौदान
कुरु कुरु स्वाहा।”
Jain Education International 2010_04
यैः शान्तरागरुचिभिः परमाणुभिस्त्वं
ॐ नमो भगवते
ॐ नमो अनुदिनं मनुज स्वयात्रासुभिक्षाय नहीँ अर्ह णमो बोहिबुद्धीणं ।
नमः न
चर्च्यू
养
D
S
や
Bhaktamara Yantra - 12
नुआं आं अं अः सर्वराजा
जामी श्रुतजलानिरथै परै प्रसिद्धि कैश्चित् अतुलबलपराक्रमाय
निर्मापितस्त्रिभुवनैकललामभूत!
hillar
Trekin binase Ba bì þr
फ्रा
ऋद्धि-ॐ ह्रीँ अर्ह णमो बोहिबुद्धीणं । मंत्र-ॐ आँ आँ अँ अः सर्वराजाप्रजामोहिनि सर्वजनवश्यं कुरु कुरु स्वाहा । प्रभाव - हाथी का मद उतर जाता है, अभीप्सित व्यक्ति मिल जाता है ।
Becalming rogue elephants and meeting the desired person.
For Private & Personal Use Only
111
www.jainelibrary.org