________________
द्वादशारनयचक्रम्
तच्छब्दान्तःपातित्वहेत्वभिधानम्
८५७ १ शिंशपाधुपहारो वृक्षशब्दादित्येवासिद्धमित्याशक्य आकारवदिति दृष्टान्तः
२ समाधानविधानम्
८६१ १३ विशेषशब्दार्थे सामान्यात्यागत्वोक्तिः ,, ३ वृक्षशब्दस्यापोहपरत्वे शिंशपादेरनाक्षेपादिदोषोक्तिः ८६२ वृक्षशब्देन सामान्योपसर्जनवृक्षविशेषोक्तावपि
तत्रार्थेऽनर्थित्वहेतूगावनम् वृक्षोपसर्जनशिंशपाद्यनुक्तिशंकानिरासः
विधिवादे भेदाक्षेपसम्भवाभिधानम् घटादिशब्दैविशेषा उच्यन्त एवेति निरूपणम् ,, तद्भवनविध्येकार्थीभावहेतुव्यावर्णनम् घटसामान्यस्य तदङ्गत्वतद्भवनात्मकत्वोपपादनम् , अत्रार्थे साधनप्रयोगप्रकाशनम् रूपादिस्वरूपशब्दार्थत्ववदिति दृष्टान्तनिरूपणम् , १३ अभावत्वाद्वन्ध्यापुत्रवदिति हेतुनिदर्शनप्रदर्शनम् , १६ सामान्यशब्दप्रयोगफलाभिधानम्
८५८ २
वृक्षादिभेदस्य कथं शिंशपादिर्भेद इत्याशङ्कनम् ८६३ २ पर्यायशब्दानां सामान्योपसर्जनविशेषप्रधानवादित्व
पूर्वपक्षव्यावर्णनम् निरूपणम्
शिंशपादेव॒क्षभेदत्वाभावेऽभेदः स्यादिति शङ्का तस्यैव सदृष्टान्तं भावनम्
अनिवृत्तत्वान्नाभेद इति वाद्युत्तरम् सामान्यविशेषपर्यायशब्दार्थानामन्यत्वं प्रतिपाद्यान्यानपोहात् नापवादारम्भ इत्यभिधानम्
शिंशपादेर्भेदत्वाभावे वृक्षस्यावृक्षत्वापत्तिरिति
समाधानकरणम् अपोहवादिनां विध्यतिप्रसङ्गदोषापत्तिकथनम्
| अभूतशिंशपादिभेदत्वादिति हेतूपन्यासः दोषान्तराभिधानम्
तद्वदेव घटादेरप्यघटादित्वमित्यभिधानम् अर्थ्यनभीप्सितशब्दार्थतापत्तिदोषाभिधानम्
इत्थं सर्वशून्यतापत्त्याऽपोहासम्भवापादनम् विधिपक्षे साक्षावटाद्यभिधानाहोषाभाव __इत्यभिधानम्
भवनाभावरूपापोहमात्रार्थत्यागेनाभावविशिष्टपर्यायशब्दानां विधेय एवार्थ इति निरूपणम्
भावशब्दार्थत्वशङ्कनम् द्विमातृदृष्टान्ताभिधानम्
तद्व्याख्यानम् विशेषणस्वरूपापन्न विशेष्यप्रतीतित्वहेतूपादानम् ,
स्वार्थ इति वचनांशोक्तविधेः निमित्तभेदे निमित्तिभेदानिमित्तान्तरापोहशङ्कानिरा
प्राधान्यापन्नत्वापादनम् करणम्
,, १६ एवञ्च सत्योपाधिसत्यशब्दार्थताप्रसञ्जनम् स्वार्थाप्रतिक्षेपे कारणवर्णनम् ८६० ४ | सामान्यशब्दार्थविशेषतानिरूपणम्
" १२ अपोहप्रतिपादनमात्रतः कृतार्थत्वाभावाद्विधिरूप एव
तद्व्याख्यानम् घटकुम्भादिः सपर्यायो यः शब्दार्थ इति रूपणम् , १२ सामान्यपरित्यागेन विशेषशब्दो न अविनाभावादेव घटादिः सामान्यशब्देन विधीयमानः । विशेषप्रतिपादनक्षम इत्यभिधानम् __साक्षाद्विधिना प्रतीयत इति प्रतिपादनम् , १५ तथारूपार्थासम्भवहेतूपदर्शनम् सामान्याद्याकारेण गृह्यमाणं वस्तु स्वभेदान्
नाप्यन्यापोहमात्र प्रतिपादनक्षम इत्युक्तिः समाक्षिपतीति समानमभिधानम्
, १८
अनुवृत्तिव्यावृत्त्योरत्यागे कारणप्रकटनम् तस्यैव समर्थनम्
विशेषार्थस्य तद्वीजत्वोक्तिः शब्दस्य विधिबोधने प्रतिषेधव्यापारापेक्षा नास्तीति
अपोहमात्राभिधाने पूर्वोदितदोषसूचनम् निरूपणम्
८६१ ३ पूर्वग्रन्थादत्र विशेष प्रकाशनम् अर्थापत्त्या पश्चादपोहबुद्धिः शब्दार्थस्तु नेति
शेवभावना पूर्ववदित्युक्तिः प्रतिपादनम्
" ४ विधिरेव शब्दार्थ इत्युपसंहारः ___, १२ शिंशपायुपहारिवृक्षशब्दार्थेऽघटानवतारवदिति
सामान्यभेदपर्यायशब्दार्थानपोहेऽविरोधो युक्तनिदर्शनप्रकाशनम्
, ६ स्तदत्रैव घटत इत्यभिधानम्
"
११
"
२०
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org