________________
॥ अर्हम् ॥ श्रीलब्धिसूरीश्वरजैन ग्रन्थमालायाः पञ्चत्रिंशत्तमो मणिः [३५] तार्किकशिरोरत्नवादीन्द्रश्रीमल्लवादिक्षमाश्रमणविरचितम्
द्वादशारनय च क्रम् ।
तर्कागमपारङ्गतश्रीसिंह सूरगणिवादिक्षमाश्रमणसन्हब्धया न्यायागमानुसारिणी - व्याख्यया विभूषितम् ।
8888
ए त स्य
व्याख्याधारेण मूलं विशोध्य, विषमपदविवेचनाख्य व्याख्यया चालङ्कृत्य सम्पादकः संशोधकश्च
आचार्य श्रीमद्विजय ल ब्धि सूरीश्वरः ।
वीरसं० २४८३
Jain Education International 2010_04
तस्य चायं
सप्तम - अष्ट मा रात्मकः
तृतीयो विभागः ।
滇
प्रकाशयिता
छाणीस्थ - श्रीलब्धिसूरीश्वर जैनग्रन्थमाला - सञ्चालकः शाहेत्युपाह्नः जमनादासात्मजश्चन्दुलालः ।
————————
प्रथम संस्करणे ५०० प्रत यः
आत्मसं ० ६१
मूल्यं षड् रूप्यकाः
For Private & Personal Use Only
विक्रमसं० २०१३
www.jainelibrary.org