SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पृ. ५० १७० १० द्वादशारनयचक्रम् विषयाः पृ० पं० विषयाः प्रधानादिवादसाधुतापादनम् १६५ ९ | स च तर्कोऽप्रति पूर्णः प्रतितकेंण बाधितश्चेति अग्निहोत्रशब्दस्यापूर्व विशेषाभिधायित्वशङ्कनम् १६५१४ कथनम् सच्छङ्काया एव विशदीकरणम् असत्कार्यस्वं न वस्तुनस्तत्वं व्यङ्ग्यस्यादित्यसतत्र कोऽभिधेयः समर्थित इति पूर्वपक्षिणं कार्यवादसाधकस्य कार्यत्वेन परिगृहीतप्रति प्रश्नः स्वादिति तर्कस्यासिद्धवस्य कथनम् १७०२० वर्ग भावयेदित्ययमर्थः साधित इति क्रियाया व्यङ्गयत्वस्य प्रकाशनम् पूर्वपक्षिणोऽभिधानम् १६६ ८ | पिण्डकालीनघटदृष्टान्तवर्णनम् शब्दप्रयोगस्य तत्वज्ञानोत्पत्यविद्यानिराका. एकस्य व्यक्ताव्यक्तते बाधिके भवत इति शङ्कनम् १७१ ६ रणर्थतयाऽनेन शब्दप्रयोगेण किमूनी तत्त्व एव तथाभूतेन काचिदव्यक्ता नामावस्थेति कृतमित्याक्षेपणम् समाधानम् १७१ ७ भस्याक्षेपस्यैव विशदीकरणम् १६६ १४ घटस्वात्मवदिति दृष्टान्तो युक्तो न तु पिण्डजुहुयाच्छब्दादेव भावनस्योक्तस्य गतार्थ कालघटदृष्टान्त इति शङ्का १७१ १५ तयाऽग्निहोत्रपदव्यर्थताभिधानम् १६७ १ | तुल्यप्रत्यासत्तित्वादिति समाधानम् २७११७ अपूर्वविशेषाभिधानाभ्युपगमेऽपि तस्याप्रत्यक्ष एतस्य भावार्थप्रकाशनम् १७१ २० तया निरूपणमसम्भवीत्यभिधानम् प्रकारान्तरेण समाधानम् १७२ २ मिरूपणासम्भवस्यैव निरूपणम् हवनक्रियायाः कारणमात्रत्वोक्तिः अदृष्ट कार्यकारणत्वव्याख्याया अनुपपत्तिकथनम् १६७ ८ तदात्मत्वात्तन्निर्वृत्तस्वादिति हेतुद्वयोक्तिः हतुक्षयाक्ति १७२१२ वाक्यान्तरेणाग्निहोत्रस्य प्रसिद्धिरिति शङ्का १६७ १४ एवमप्रतिपूर्णतर्कत्वप्रतितर्कबाध्यत्वकथनम् १७२ २५ प्राप्तिशब्दसाधनम् १६७१७ कारणे कार्यस्य सत्त्वमभ्युपगम्य तत्यागः कृत अग्निहोत्रपदसमासकथनम् | इति प्रदर्शनम् वाक्यान्तरप्रदर्शनम् एतस्यैव सदृष्टान्तं विशदीकरणम् सर्वेतिकर्तव्यतानां प्रसिद्धिरेवाग्निहोत्रप्रसिद्धि स्वशब्दापत्तिविषय विपरीतार्थत्वाद्विवक्षा. रिति कथनम् भेदव्याघातोद्भावनम् १७३ ८ जुहुयात् पदवैयोद्धावनम् १६८ २ तस्वानपेक्षणदोषात्ती न पश्यसीति कथनम् १७३ १४ तस्य व्याख्यानम् कारणात्मकस्वाभ्युपगमेऽपीतिकर्तव्यताया अत्रापि पुरुषप्रमाणकवादापत्तिप्रसञ्जनम् जन्यत्वानुपपत्तिकथनम् १७३ १७ उत्तरोत्तरविरोधपरिहारविचारप्राप्याथै जनकत्वादिहेतूगावनम् परिग्रहादिति हेतूद्भावनम् १६८ ९ तस्याजन्यत्वे जनकत्वाभाववर्णनम् १७४ ८ तर्कलक्षणं गौतमोक्तम् । कारणमात्रत्वे कर्तव्यतायाः प्रत्येकेतिकर्तव्यएकावस्थामात्रविच्छिन्नपूर्वापरत्वाझ्यादिभिन्न तायां समाप्तस्वासमाप्तत्व विकल्पतो दूषणम् १७४ १३ वस्तुत्वाभिनिवेश विधानाद्धवनक्रियाफला. प्रत्येकपरिसमाप्तौ दोषाविष्करणम् दीनां परस्परमसम्बन्ध इति निरूपणम् १६९ ५ अपरिसमाप्तौ दोषोद्भावनम् १७४ २२ समुदाये कर्तव्यताशक्तिरित्यस्य दूषणम् भसरकार्यवादाश्रयेणैतस्य व्याख्यानम् सरकार्यवादेवेतन्न भवेदिति कथनम् अभिमतविध्यनुवादवैपरीत्यदोषोद्भावनम् १७५ २ मसरकार्यवादाभ्युपगमं प्रकाशयति ६६९ २१ दोषस्यास्य स्फुटीकरणम् सत्कार्यवादिसांख्य विलक्षणसरकार्यवादकथनम् १७० ४ अवाक्यत्वमग्निहोत्रादिवाक्यानामित्यभिधानम् १७५ १२ अत्र वादे भेदविधेनिविषयत्वोक्तिः १७० ६ साधुत्वासाधुत्वयोरसम्भवप्रतिपादनम् १७५ १७ भेदानां विधानादेव तणासरकार्यवाद माश्रित ज्ञातार्थशब्दप्रयोगे ज्ञातार्थतायाञ्च कारणस्य इत्युक्ति १७० १० कथनम् . Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy