SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् विषयाः पृ० पं० विषयाः पृ० पं० अग्निहोत्रं कुर्यादित्युच्यते जुहुयादित्यस्य कुर्या- अस्यैव च निरूपणम् १५.१७ दित्यर्थः हवनस्याग्निहोत्रशब्देन प्राप्त केवलं पदभेद एवेत्युक्तिः स्वादित्युक्तिः प्रकारान्तरेणास्य व्याख्यानम् १५१ ३ जुहोत्यर्थत्यागोऽर्थभेदश्चेति समाधानम् अन्यथाऽर्थाधिगतेः श्रुतिप्रतिपत्त्यभाववर्णनम् १५१ १० जुहोत्यर्थत्यागस्य प्रतिपादनम् १४६ २२ एतस्य स्फुटीकरणम् १५१ १३ नामधात्वोः प्रत्येकं व्यर्थवृत्तित्वादर्थभेदप्रति शब्दप्रामाण्यत्यागेन पुरुषबुद्ध्यार्थकरणाच्छ्रुति. पादनम् १४७ ३ प्रामाण्यत्याग इति समर्थनम् १५१ १५ शब्दार्थसङ्करवर्णनम् वादावसान निग्रहस्थानप्राप्तिरिति कथनम् .१५१२० प्रसिद्धिविरोधनिरूपणम् हवनं कुर्यादिति व्याख्यानेऽप्येष दोष इति सर्वधात्वर्थविशेषत्यागापत्तिकथनम् __ कथनम् तत एव सर्वधात्वर्थसामान्यस्यापि त्यागापत्ति. अग्निहोत्रहवनयोविशिष्टयोर्ग्रहणान शब्दार्थकथनम् त्याग इति शंका क्रियासामान्यस्योक्तावपि न विशेषाभावः आस एकस्माद्वाक्यादर्थद्वयविधानासम्भव इति श्रुताग्निहोत्रकर्त्तव्यताबोधादित्याशङ्कनम् १४७ १३ समाधानम् अर्थविशेषस्मारकहेत्वभिधानम् १४७ १६ जुहुयाच्छब्देन विहितं हवनमेवानूद्यत इति तत्राप्यासन्नतरश्रुतजुहोत्यर्थत्यागवर्णनम् १४८ २ शंकनम् तदर्थोपादानेऽप्यप्रसिद्धत्वादिदोषतादवस्थ्य १५२ १३ कथनम् १५२ १४ १४८ अप्राप्तस्य अनुवादासम्भवोक्तिः ४ पदान्तरार्थाभिधानं स्वीकृत्यापि दोषाविर्भावनम् १४८ ७ एतदर्थव्याकरणम् १५२ १७ तस्य व्याख्यानम् अग्निहोत्रशब्देन प्राप्तत्वे तु पौनरुत्यापत्तिरिति अग्निहोत्रपदस्य होत्रमात्रवृत्तत्वोक्तिरसङ्गतेति कथनम् १५२ २२ शंकनम् १४८ ५४ अनुवादलक्षणस्यात्रासम्भव इत्यभिधानम् १५३ ४ तिङ्प्रत्ययार्थैकीभूतप्रकृत्यर्थत्वात्सङ्गतार्थे वेति पुनरुक्तदोषाभावो दुरुधर इत्यभिधानम् समाधिः १४८ ५७ तद्भाववर्णनम् १५३ ९ अग्निपदार्थविवक्षायामपि कुम्भकारादिवत्समा पौनरुक्त्यव्याख्यानं सदृष्टान्तम् १५३ १५ सोपपत्तिरिति शङ्कनम् | जुहुयादिति पदमपूर्वोपदेशत्वादनुवादवैधाच्च साकांक्षतया समासाभाव एवेति समाधानम् १४९ ३ नानुवाद इति वर्णनम् १५४ ३ अस्तिक्षीरेत्यादेरिवापि न समास इति कथनम् १४९ ४ विशेषाविधानेऽनुवादता नेत्यभिधानम् १५४ १० सापेक्षत्वेनासामर्थ्यास्समासाभावकथनम् १४९ ९ विशेषो विधीयत इत्याशङ्कनम् १५४ १२ सापेक्षस्यापि प्रधानत्वे समासः, सोऽत्र नेति कश्चन विशेषोऽत्र नास्तीति समाधिः कथनम् विधिलिङर्थव्यतिरिक्तं सर्व दुष्टमेवेत्यभिधानम् १५४ १७ अपशब्दश्वामिहोत्रार्थे इत्युक्तिः १४९१८ विधिलिङर्थस्यावश्यवक्तव्यत्वे तदपेक्षप्रकृत्युजुहोत्यर्थं त्यक्त्वा कर्थग्रहे कुर्यादित्यस्य वैय. पपादनान्यथानुपपत्याऽऽसन्ना जुहोतिर्विवर्थ्यकथनम् १५. १ क्ष्यत इत्याशङ्कनम् १५४ २२ एतस्यैव स्पष्टं प्रतिपादनम् १५० २ एतस्य विशदीकरणम् जुहोतिप्रयोगस्याप्रशस्तताकथनम् अत्यासन्न कृप्रकृतेरेव ग्राह्यत्वौचित्योक्तिः १५५ १० अस्यैव निरूपणम् १५०१० कृञ् प्रकृतेर्विवक्षायामपि पूर्वोदितदोषादविनिक्रियाप्रातिपदिकयोः स्ववृत्तित्यागोपादानाभ्यां मुक्तिरित्युक्तिः भेदाभावप्रसञ्जनम् १५०१५ | एतदर्थनिरूपणम् _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy