________________
विषयाः
नीलाद्याभासस्यैव ज्ञानस्य प्रत्यक्षत्वं न घटाद्याभासस्येत्यत्र नियामकाभाव इति निरूपणम्
विषयाः
आदिप्रतिज्ञातयता प्रदर्शनम् अनेकार्थजन्य स्वार्थ सामान्यगोचरनिरसनमत्र दोष इत्युक्तिः
११८ १३
२ आदिप्रतिज्ञातार्थ निरसनं वा दोष इत्यभिधानम् ११८ १५ अनेकान्तवादापत्तिकथनम्
११८ २०
तद्व्याख्याकरणम्
११८ २२
मूलकृत एतस्यैव समर्थनम्
१९९ ३
साक्षातदुक्ततश्वत्वाद ने कैकस्व भृशगत्यर्थसमुदायपरिग्रहलक्षण हेतु द्वयव्याकरणम् समुदायत्वमेव नैतस्प्रतिज्ञातस्येत्यभिधानम् प्रत्येकमभूतत्व हेतोर सिद्धता निरसनम् प्रत्येकत्व प्राप्तानन्तरमेव विनष्टत्वाभिधानम् प्रत्येकत्व प्राप्तिरपि नेत्यभिधानम्
૧૧૪ ९
तद्व्याख्या
११४ १३ सहोत्पादस्यापि निरसनम्
परमाणूनामनालम्बनत्वाभिधानम् तथा विद्यमानानामन्याभासज्ञानजनकत्वेऽनिप्रत्यक्षज्ञानालम्बनं धूमः स्यादिति दोषोस्कीर्त्तनम्
सहस्वस्य विकल्पतो निरास:
भूतस्य सहत्वमिति शङ्काया निराकरणम्
१२० १९
एतस्यैव समर्थनम्
११४ १९ सहस्वावस्थां प्राप्त एवोत्पद्यत इति शङ्काप्रतिक्षेपः १२१ २ अभूतस्य यौगपद्येनोत्पादोऽपि न सम्भवती
११४ २१
धूम निमित्ताभिज्ञानं वा प्रत्यक्षं स्यादित्यापादनम् ११५ ११ चक्षुरादीनामालम्बनत्वापादनम्
११५ १३
नीलादि गोचरचक्षुरादिविज्ञानस्य परमाणवो
नालम्बनमिति साधनम् ११५ १९ चाक्षुषज्ञाने परमाण्वालम्बनत्वाभावसाधनम् ११५ २५ प्रत्येकमेव ते समुदिताः कारणमित्याशङ्कनम् ११६ ८ प्रत्येकस्य समुदायस्य वा केवलं न कारणत्व
मिति समर्थनम्
एतत्पूर्वपक्षस्यैव विशदं व्याख्यानम् तथासति सञ्चितालम्बना पञ्च विज्ञानकाया इत्यभ्युपगमस्य निरासः, असञ्चिताण्वा. लम्बनत्वाश्रयणादित्युक्तिः
एतस्य व्याख्यानम् प्रत्येकशक्तानां समुदाये शक्तयभिव्यक्तिरित्याशंका जनकानन्यथात्वादिति हेतुना निराकरणम् एतस्य स्फुटं व्यावर्णनम् कल्पनेषा ते आदिप्रतिज्ञा तुल्येत्यभिधानम् अत्रापि दोषोद्भावनम्
पृ०
अनुक्रमणिका
पं०
उभयोर विशेषतासमर्थनम् नीलादिसमुदाये परमार्थसदाकारोऽस्ति न घटाद्याकारः परमार्थाकारः घटाद्याकारपरमाण्व - भावादिति शङ्कनम्
तस्य व्याख्या
Jain Education International 2010_04
११२ २२
११३
- ११३ ९
११३ ११
पुनरुभयत्राविशेषापादनेनोकशंका निराकरणम् ११३ १८
अविशेषताया एव समर्थनम्
१९३ २३
यथा ते विद्यन्ते तथा नालम्बन मित्याश्रयणे
पक्षान्तरापत्तिकथनम्
अत्रापि वसुबंधु प्रत्युक्तदोषास्तवापीति निरू
पणम्
११४ ७
११६ ९ ११६ १३
विज्ञानस्य प्रत्यक्षादिरूपत्वासम्भववर्णनम् उक्तार्थस्य विशदीकरणम् संशयभ्रान्त्यादिरूपत्वमपि न सम्भवतीति
वर्णनम्
११७ ५ भावार्थप्रकाशनम्
११७ ७ बौद्धप्रत्यक्षलक्षण निराकरणोपसंहारः अस्याविशेषैकान्तवादिप्रत्यक्षलक्षणेऽतिदेशः
११
पृ० पं०
११८ 19
युक्तिः
१२१ ९
तद्व्याख्यानम्
१२१ १२
सन्तानस्य स्थितत्वात्सहोत्पाद इत्याशङ्का १२१ १६ तस्यापि प्रोक्त विकल्पेनानुपपत्तिरिति निराकरणम् १२११८ अत एव विज्ञानमात्रमेवेदमिति विज्ञान वा दिशङ्का १२१ २२ तस्य भावार्थाभिधानम्
१२२ ४
विज्ञानत्वाभावाख्यानम्
9
५ | सांख्यसादृश्य संघटनम्
११९ ८
११९१५
११९१९
For Private & Personal Use Only
११९२३
१२० ६
१२० ९
१२० १२
१२० १४
१२३ १३
१२३ १६
१२४ २
१२४ ६
१२४ १४
११७ १५ अविशेषवादिप्रत्यक्षलक्षणम् ११७ १६ वस्तुनो विभागाभावाच्छ्रोत्राद्यभावप्ररूपणम् १२४ १५ ११७ १८ एतस्य स्फुटीकरणम्
१२४ १८
११८
लोकशास्त्रप्रोक्तप्रत्यक्षलक्षणं प्रदर्श्य निराकरणम् १२५ १४
११८
१२५ १२
१२२ १४
१२२ १६
१२२ १९
www.jainelibrary.org