SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ० तस्यापि तदतद्विषयवृत्तित्वादित्यनेन साधनम् ७१ अस्य हेतोर्व्याख्या ७१ सर्वथा साधारणार्थत्वहेतोरभिधानम् आदिग्रहणाभिमत हे तूपदर्शनम् दृष्टान्तानामभिधानम् अभिधर्मागमं प्रदर्श्य कल्पनात्मकत्वादेरसि द्विनिरसनम् आलम्बनपरमाणूनां परमार्थसतामविषय खोक्तिः उक्तार्थव्याख्यानम् सतिपरमाणूनां तदा परमाणुत्वेनावस्थानं न कस्यापि सम्मतमिति निरूपणम् प्रतिपत्तेरालम्बन विपरीततासमर्थनम् एतस्या एव स्फुटीकरणम् अव्यपदेश्यैकात्मकनीलरूप विषयत्वप्रति पादनम् सापि व्यपदेश्यैव, अर्थान्तरेणाधिगम्यमानस्वादित्युक्तः तस्य व्याख्यानम् पादनम् प्रत्यक्षप्रतिपत्तेः कारक हेतुकरये सञ्चयान्नस्यादिति निरूपणम् दृष्टविघात साध्यधर्मवैकल्यप्रदर्शनायैषो किर्ममेत्यभिधानम् कारकात् प्रत्यक्षस्य भावेऽण्वादेर्न स्याद्भवति ततो न प्रत्यक्षं तत् धूमापेक्षाद्मि तु, ज्ञानवदित्याख्यानम् तस्य प्रत्यक्षत्वे च सचयस्य न कारकत्वं स्यादिस्युक्तिः ७२ ७२ ७२ अलातचक्रदृष्टान्तः अकारकत्वे प्रत्यवयवव्यवस्थानमात्रत्व हेतू पदर्शनम् Jain Education International 2010_04 ७२ १२ ७२ १३ ७२ १७ अनुक्रमणिका पं० विषयाः पृ० पं० १६ | सञ्चयवे प्रत्यक्षस्य व्यपदेश्यतैवेत्यभिधानम् ७५ १८ | व्यपदेशव्यपदेश्यत्वान्न प्रत्यक्षमिति जल्पनम् ७६ ४ तस्यैव विशदं व्याख्यानम् ७६ ७ सर्वथा नीलादिज्ञानस्यार्थतो व्यपदेश्यत्वसम नम् अर्थान्तरनिमित्तत्वकथनम् अभिधानतोऽव्यपदेश्यत्व निराकरणम् बहुविषयत्व हेतोरभिधानम् तथा च प्रत्यक्षं विकल्प एवेति तव लक्षणं दुष्टमिति कथनम् एकतत्वैकरूपाध्यारोपेण तस्य निरूपणादिति वर्णनम् प्रत्यक्षमनुमानात् पापीयः, प्रत्यक्षेऽन्या नपोहादनुमाने चान्यापोहादिति निरूपणम् संकीर्ण तर विषयत्वादपोह्यार्थापोहशक्ति शून्यत्वादिति हेतुद्वयाभिधानम् प्रज्ञप्तिपरमार्थस्थितसंचय परमाणुपरिग्रहा १७ स्मकत्वात्तदतद्विषयत्वं प्रत्यक्षस्येति निरूपणम् ७८ २२ | तस्याप्रत्यय प्रत्ययात्मकत्वादप्रत्यक्षत्ववर्णनम् तद्व्याख्यानम् १८ ५ ७९ ७९ ६ ५ तस्यानुमानत्वमपि नेत्युक्तिः ७९ १३ ७९ १७ ७४ व्यपदेश्यस्वादेव कल्पितस्वभावनम् प्रत्यक्षप्रतिपत्तेः सञ्चयः कारकहेतुरिति वर्णनम् ७४ अर्थान्तरेणाभिगम्यमानत्व हेतोर्विरुद्धस्वोप ७२ २१ ७३ ६ ७३ ८ ७३ . ७३ १३ ७३ १० ७४ १४ ७४ १७ ७४ २१ ७५ ७४ २३ ७५ स्वलक्षणविषयत्वेनार्थान्तरनिरपेक्षत्वकथनम् ७५ ५ अर्थान्तरनिमित्तत्वेऽप्रत्यक्षत्वापादनम् सञ्चयस्य कारकत्वासम्भववर्णनम् ७५ ७ ७५ ७५ तस्य व्याख्या सञ्चयस्यारूपत्वे चक्षुर्ग्राह्यत्वानुपपत्तिरित्यभिधानम् चक्षुषोsनोक्तिः १८ ११ १३ | विज्ञानस्याविज्ञानत्ववर्णनम् ७६ ७६ ७७ अन्यथाऽर्थप्रतिपत्तेरिति हेतुकथनम् अलातचक्रदृष्टान्तः ७७ For Private & Personal Use Only ७७ ८० सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेरिति हेतुः प्रत्यक्षविधिविधानाभ्युपगमेन स्वलक्षणमात्रविषयप्रत्यक्षत्वस्य विरुद्धस्वोक्तिः चक्षुर्विज्ञानसमङ्गीत्यस्याघटितार्थत्वप्रतिज्ञानम् ८० सञ्चयस्य रूपमात्रत्वात् सञ्चितालम्बन कल्पनाया निरर्थकत्वकथनम् ७७ ७८ २ नीलरूपस्य सञ्चितत्वेऽतीन्द्रियत्वेन तदग्राहकरवादपि चक्षुषोऽचक्षुष्वोक्तिः ८१ अत एव चक्षुर्विज्ञानसमङ्गीत्यत्र चक्षुःपदं व्यर्थ - मिति कथनम् ८० ८१ AAAA G ८१ ८१ २३ 9 ५ ७८ १३ ८१ ८१ १७ २१ ४ ८ १३ २० ८० १६ ८० १७ ८ AD ९ २३ 9 ९ ११ १३ २१ २२ www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy