SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ विषयाः अकृतेऽपि च साम्यावस्था निष्प्रयोजनेत्य भिधानम् ४८ ४८ ४९ तस्य कालाद्यनपेक्षत्वोपवर्णनम् पुनरुक्तिशङ्का निराकरणम् कार्यकारणरूपेण जगतो नित्यप्रवृत्तिप्रसञ्जनम् ४९ कारणमपि प्रत्यक्षभूतमेव नाप्रत्यक्षमिति प्रसञ्जनम् कार्यानियवर्णनम् तत्रानुरूपदृष्टान्तप्रदर्शनम् तस्यैवाभिप्रायस्फोरणम् अनियतादित्वं सदसद्भूत कारणकार्यस्वञ्च जगत इत्युपसंहारः अत एव तथाविधशास्त्र वैयर्थ्य जल्पनम् तस्यैव समर्थनम् अप्राप्ते क्रियाक्रियाफलसम्बन्धे उपदेशः सार्थक इत्यभिधानम् प्रधानादिवादोऽप्यप्रत्यक्षत्वादप्राप्तत्वात्सार्थक इति शङ्का प्रत्यक्षविषये कार्यकारणभावे विचारानर्थ. क्यमिति समाधानम् लोकदर्शनस्याप्रामाण्यशङ्कनम् तत्र प्रत्यक्ष मात्रप्रामाण्याभावप्रसञ्जनम् प्रत्यक्ष विशेषस्य दुष्टत्वेऽपि न सर्वं व्यभिचारीत्यभिधानम् कार्यकारणभावप्रत्यक्षन्तु न बाधितमित्या• ख्यानम् सत्रार्थे शास्त्रवचनप्रामाण्ये प्रत्यक्षमप्रमाणमेव स्यादिति कथनम् एवञ्च प्रत्यक्षदृष्टमात्रस्य तर्कतो विपर्ययापत्ति रित्यभिधानम् तस्यैवोपपादनम् पुनरपि दृष्टान्तान्तराणामभिधानम् शास्त्रनिरूपण विपरीतस्यैव प्रत्यक्षादेरप्रामा ण्यमिति शङ्का पृ० Jain Education International 2010_04 ४९ ४९ ४९ ४९ ५० ५० ५० ५१ ५१ ५१ ५१ ५२ ५२ ५२ ५२ अनुक्रमणिका पं० शास्त्रेण सर्वमेवापोदितमिति कथनम् एतस्यैव भाववर्णनम् ५४ प्रकारान्तरेण व्याख्या शास्त्रेण प्रत्यक्षसिद्धं सर्वमपोद्यत इत्यभिधानम् ५४ विषयाः तेन सर्व समर्थितं नापोदितमित्यस्य खण्डनम् ५४ १५ | सामान्यविशेष नानास्वैकान्तवादेऽपि सर्वमपोदितमेवेति जल्पनम् १७ ५४ ५४ ३ तस्य विशदीकृत्यै संक्षेपतस्तन्मतज्ञापनम् ६ अण्डहरिणेत्यादिमूलेन विवक्षितार्थव्यावर्णनम् ५५ तेषामभावभावना ५५ ५५ ५६ ५६ १२ सर्वथातत्त्ववृत्तिम्यतीतत्वप्रतिपादनम् १९ वैधर्म्य दृष्टान्तत्वकथनम् प्रसिद्धिविरुद्ध प्रतिज्ञत्वशङ्काप्रतिक्षेपणम् लोकाप्रामाण्यात् प्रसिद्धिविरोधाद्यसम्भवक थनम् १० | स्वरूप विपरीतसाधक हे तोरतर्कत्वशङ्कनम् विरोधादिदोष प्रदर्शनम् १५ १७ २० २४ ४ १५ असपक्षव्यावृत्योरभावकथनम् २० १ ष्टान्तासिद्धिवर्णनाय दृष्टान्तस्वरूपाख्यानम् अत्र हेतौ सर्वे दोषा लोकाप्रमाणकस्य तवै. वेत्यभिधानम् एतस्यैव स्फुटीकरणम् अनित्यत्व कृतकत्वयोः सद्भावशङ्काया निराकरणम् तत्व एव तथाभिव्यक्तेरित्यस्य भावार्थः २ विशेषैकान्ते तत्पक्षाद्यभावप्रतिपादनम् तथाऽस्थितेरिति हेतुव्याख्या ३ उभया नेकस्वैकान्ते साध्यसाधनाद्यभाव ५७ १४ | अविशेषैकान्तवादेऽन्य पक्षाद्यसम्भवसमर्थनम् ५८ अन्यस्याभावादित्यस्य व्याख्या विशेषाः ५८ ५२ २१ ५२ ५३ जल्पनम् १० तथाऽपूर्वस्वादिति हेतोर्भावनम् ५३ ५३ ५३ १८ १४ १५ पृ० पं० १५ शास्त्रस्य लोकाश्रयत्वाभिधानम् अध्यारोपात्तच्छास्त्रप्रवृत्तिरिति कथनम् अध्यारोपादेव शास्त्रस्यालो करवशङ्कनम् मृगतृष्णिका बदलौकिकत्वादेवाप्रामाण्य कथनम् ५७ For Private & Personal Use Only ५८ ५६ १५ ५६ २१ ५७ ५७ ५८ ५८ ५९ ५९ S ६० ६१ ६१ ४ प्रतिज्ञादीनामप्यसम्भवाभिधानम् ६१ ८| अविशेषैकान्तवादे प्रतिज्ञानुपपरयुद्भावनम् ६१ १९ २२ ५ ፡ २० 9 ५ ५९ ५९ १९ दृष्टान्तस्य प्रामाण्ये प्रतिज्ञातव्याघातस्वोक्तिः ५९ २३ तस्य भावार्थवर्णनम् ६० २२ शास्त्रस्या लोकत्वमाशंक्य निरसनम् ६० ८ ६० १२ ३ ६ १५ १७ २ ६ ९ १३ १६ ११ १४ * * * * ८ १५ ६ १२ १८ www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy