SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 7 प्रशस्ति: मिथ्या-मोह तमिस्रकल्मषहरं सज्ज्ञान तेजस्कर, मोक्षैश्वर्य सुभक्तितत्त्वभरितं निर्वाणमार्गे स्थितम् । दग्धानङ्गपतत्त्रिणं न च पुनर्विज्ञातरूपं भृशं, तं देवं प्रणमामि पार्श्वमतुलं काशीशमीशं विभुम् ।। जिने धर्मे श्रद्धा शिशुसमयतो यस्य च गुरौ, विरक्तिराबालाद् भव-विषयहालाहल निभा । जिघृक्षा दीक्षायाः समजनि मुमुक्षा प्रबलतः, तं विमलचरितं नेमिविजयम।। यदीयं व्याख्यानं प्रशमरसधाराधरसमं. यदीयं माहात्म्यं सुजनजनमाङ्गल्यकरणम् । यदीया शास्त्रेषु प्रखरगति–वैदुष्यलसिता, स्तुवे सूरीशं तं विमलमति लावण्यविजयम् ।। संसारमाया नवलिप्तजन्मतः, शीलप्रभाभासित सन्मुनीश्वरम्। धुरन्धरं शास्त्रविशारदं तथा, श्रीदक्षसूरिं प्रणमामि सद्गुरुम् ।। तेषां पट्टधरो मुख्यो ह्यनुजश्च सहोदरः, सुशीलसूरि विख्यातः, शास्त्राभ्यासरतो रतोऽस्म्यहम् । गंगातरंगतरले श्री काशीनगरे शुभे, जिनेशपार्श्वनाथस्य स्तोत्रं कल्याणमन्दिरम् ।। निधिबाणेन्दुयमल-सहस्रे वैक्रमे वरे, सुशीलनामांकितं पुण्यं कृतवान् श्रद्धया मुदा । यावन्मेरु-रवीन्दुश्री-ग्रह नक्षत्रतारकाः, तावत् संराजतां स्तोत्रं, सर्वकल्याणकारकम् ।। : शिवं भूयात् : Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.002583
Book TitleSachitra Sushil Kalyan Mandir Stotra
Original Sutra AuthorN/A
AuthorSushilmuni, Gunottamsuri
PublisherSushil Sahitya Prakashan Samiti Jodhpur
Publication Year2004
Total Pages292
LanguageHindi
ClassificationBook_Devnagari & Worship
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy