SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ __ आलोकितः प्रणयतः परिपूजितोऽपि, नूनं न सत्यवचसा मनसाऽपि दृष्ट्या । सम्मानितोऽसि जनवल्लभ ! साधु भक्त्या, यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः।।३८ ।। ___ हे जनवल्लभ ! अहं तव दर्शनं पूजनं बाह्यदृष्ट्या कृतवान् किन्तु त्रिकरणयोगेन सत्यवचोमनःकायाभिरन्तर्दृष्ट्या सम्यग्पेण व पूजोपासनां नैव कृतवान्। सम्यग्भक्ति भावेनाहं कदापि तव सम्मानभादरं च नाकरवम्। तस्मादेव कारणाद् दुःख-दल-पंक-कलंके सीदामि। यतो हि शुभ भावनारहिताः क्रियाः कदापि नैव सफलाः भवन्ति। हे जगवल्लभ जिनेन्द्र ! मैंने आपका दर्शन, पूजन बाह्य दृष्टि से तो किया है किन्तु हार्दिक विशुद्ध भावना से नहीं । इसीलिए मैं दुःख के दल-दल में फँसा हूँ। जब तक भावनात्मक शुद्धि के साथ क्रिया का सम्पादन नहीं किया जाता तब तक क्रियाएँ प्रतिफलित नहीं होती हैं । अर्थात् विशुद्ध भाव क्रियाएँ ही फलदायिनी होती हैं, भावशून्य क्रियाएँ नहीं। | હે જગવલ્લભ જિનેન્દ્ર ! મેં તમારા દર્શન પૂજન બાવ્ય દ્રષ્ટિથી તો ક્યાં છે પરંતુ છે, છે. હાર્દિક વિશુદ્ધ ભાવનાથી નથી કર્યા. તેથી જ હું દુઃખના દળ-દળમાં ફસાયો છું. જયાં છે સુધી ભાવનાત્મક શુદ્ધિ સાથે ક્રિયા કરવામાં ન આવે ત્યાં સુધી ક્રિયાઓનું ફળ મળતું નથી. અર્થાત્ વિશુદ્ધ ભાવ ક્રિયાઓ જ ફળદાયક હોય છે, ભાવશૂન્ય ક્રિયાઓ નહીં. O Jagavallabh Jinendra ! Indeed I have beheld and worshipped you outwardly and not with a feeling of spiritual purity. That is why I am caught in the quagmire of misery. As long as action is not done with spiritual purity it does not bring the forth desired results. In other words, it is only the actions backed by purity of feeling that bring forth desired fruits and not those devoid of such feelings. y Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.002583
Book TitleSachitra Sushil Kalyan Mandir Stotra
Original Sutra AuthorN/A
AuthorSushilmuni, Gunottamsuri
PublisherSushil Sahitya Prakashan Samiti Jodhpur
Publication Year2004
Total Pages292
LanguageHindi
ClassificationBook_Devnagari & Worship
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy