________________
६५०
श्रीउत्तराध्ययनदीपिकाटीका - २
" जं च मे.. .. जिणसासणे" ॥
१८- ३२
यच्च 'मे' इति मां पृच्छसि काले कालविषयमायुर्विषयं सम्यक् शुद्धेन चेतसा, तत्प्रादुष्करोम्यहं बुद्धः सर्वज्ञः श्रुतादिज्ञानी ततश्च यत्किञ्चिदिह प्रचरति ज्ञानं तज्जिनशासनेऽस्ति, नत्वन्यस्मिन् सुगतादिशासने । "जं सुच्चा पडिवज्जंति, तवं खंतिमहिंसयं ॥"
३-८
बोद्धादिधर्मत्यागायाह - र्यं धर्मं श्रुत्वा प्रपद्यन्ते तपो द्वादशधा, क्षान्ति, क्रोधादिजयं, अहिंस्रतां अहिंसनशीलतां, अमृषावादादिव्रतानि च ॥
४-१३
"जे संखया तुच्छपरप्पवाई"
संस्कृता इति कुत्रिमशुद्धिमन्तो, न तु तत्त्वज्ञा:, यद्वा संस्कृतागमभाषका बौद्धाद्याः क्षणिकत्वनित्यत्वादिवादिनः, तुच्छा यदच्छाभिधायितया निस्साराः ।
"तवसा धुयकम्मंसे, सिद्धे भवइ सासए"
३-२०
तपसा बाह्याभ्यन्तरेण धुताः स्फेटिता: कर्मणोंशा भागा येन स धूतकर्मांशः सिद्धो भवति । सन आजविकामतसिद्धिवत् पुनरिहैतीत्याह - शाश्वतः शस्वद्भवनात् शस्वद्भवनत्वं पुनर्भवहेतुकर्मबीजात्यन्तिकोच्छेदात् ।
"पच्चुप्पण्णपरायणे"
७-९
प्रत्युत्पन्नं वर्त्तमानं, तस्मिन् परायणस्तन्निष्ठः "एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः ।" इति नास्तिक मतानुसारितया परलोकनिरपेक्षः ।
" परपासंडसेवए" -
१७-१७
परपाखण्डान् "मृद्वी शय्या प्रातः" इत्यादिवादिनो बौद्धादीनत्यन्ताहारान् सेवते इति परपाखण्डसेवकः ।
"
४-९
"स पुव्वमेवं न लभिज्ज पच्छा, एसोवमा सासयवाइयाणं"
यः प्रागप्रमत्तो न स्यात् स पूर्वमिव पूर्वकालमिव न लभेत इच्छाजयेन छन्दो निरोधं पश्चादन्त्यकाले, एषोपमा इयं सम्प्रधारणा, यदुत पश्चाद्धर्मं करिष्याम इति शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि, न तु बुदबुदायुषाम् ।
"सिद्धे सासए"
सिद्धः शाश्वतः सर्वकालस्थायी, न तु बुद्धवत् तीर्थनिकारे आगन्ता ॥
-
Jain Education International 2010_02
For Private & Personal Use Only
१-४८
www.jainelibrary.org