________________
२८२
श्रीउत्तराध्ययनदीपिकाटीका - १
प्राह दास्यामि, तैर्दुष्टैरुक्तं नैष राजधर्मः । स प्राह तर्हि किं क्रियते ? ते प्राहुरस्य वि देयम्, राज्ञोक्तं यथेच्छं कुरुत ! ततस्तैरेकस्याः पशुपाल्या गृद्धे विषमिश्रितं दधि कारितम्, तेषां शिक्षया च तया तत्तस्मै राजर्षये दात्तम्, उदायनभक्तया देवतया च तदपहृतम्, कथितं च तया तस्मै हे मुने ! सम्प्रति त्वं दध्यौषधं पहर ! मुनिनापि तद्वाक्यात्तत्परिहृतम्, ततस्तस्य रोगो वर्द्धितुं लग्नः, तदा तेन पुनर्दध्यौषधं कर्त्तुमारब्धम्, पुनरपि तदन्तर्विषं देवतयाऽपहृतम्, एवं वास्त्रयं जातम्, अन्यदा सा देवतापि प्रमत्ता जाता, तदा विषप्रयोगत उदायनराजार्षिर्बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनया च केवलज्ञानमासाद्य सिद्ध:, कुपितया देवतया च वीतभयपत्तनं पांशुवृष्टिभिराच्छादितम् यदद्यापि तथैवास्ति ।। इत्युदायननृपवृत्तान्तः || ४८
तहेव कासीराया, सेओसच्चपरक्कम ।
कामभोगे परिच्चज्ज, पहणे कम्ममहावणं ॥ ४९ ॥
व्याख्या - तथैव काशीराजा काशीदेशपतिर्नन्दनाख्यः सप्तमबलः, श्रेयसि सत्ये संयमे पराक्रमो यस्यासौ श्रेयः सत्यपराक्रमः कामभोगान् परित्यज्य प्रान् कर्ममहावनमतिगहनम् ।।
यथा काश्यामग्निशिखो राजा, तस्य जयन्तीदेवीकुक्षिभूः सप्तमबलदेवो नन्दनाह्वः, अनुजश्च शेषवतीसुतो दत्ताख्यो हरिः, स च दत्तः पितृदत्तराज्यो जितभरताद्ध षट्पञ्चाशद्वर्षसहस्रायुर्मृत्वा पञ्चमनरकं गतः, नन्दनस्तु प्रव्रज्य पञ्चषष्टिवर्षसहस्रायुः सिद्धः ॥ इति ॥ ४९ ॥ ॥
तहेव विजओ राया, अणट्टाकित्ति पव्वए । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥५०॥
व्याख्या- तथैव विजयो राजा द्वितीयो बलः, आर्षत्वादनार्त्त आर्त्तध्यानहीनः कीत्त्र्योपलक्षितः सन्, यद्वा आ नष्टा सामस्त्येनाऽपगताऽकीर्त्तिरश्लाघा यस्यासौ आष्टाकीर्त्तिः, यद्वा आज्ञा अर्थो हेतुरस्याः सा आज्ञार्थकृतिर्मुनिवेषास्तिक्यं यत्र तदाज्ञार्थकृतिर्यथा स्यादेवं प्राव्राजीत्, राज्यं गुणैर्न्यायाद्यैः कामगुणैः शब्दाद्यैर्वा समृद्धं प्रहाय
महायशाः ॥
)
द्वारिकायां ब्रह्मराजस्य सुभद्रायां विजयाख्यो बलदेवः पुत्रोऽभूत् स निजलघुभ्रातृद्विपृष्ठाख्यवासुदेवस्य मरणानन्तरं प्रव्रज्य मुक्तिं गतः ॥ ५० ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org