________________
विषयः
प्रथमं विनयश्रुतमध्ययनम् ॥ उत्तराध्ययनशब्दार्थः
उत्तराध्ययनश्रुतस्कन्धस्य व्याख्या विनीतगुणैरेव विनयस्वरूपम् अविनयज्ञप्तौ अविनीतस्वरूपम्
कुलवालकश्रमणकथा
दृष्टान्तेन विनीतदोषाः
विनीतस्वरूपम्
शिक्षणविधिः
क्रियाविनयः
ज्येष्ठविनयः
चण्डरूद्राचार्यशिष्यदृष्टान्तः
गुरुचित्तानुवृत्तियुक्तिः
क्रोधाऽसत्यत्वकृतौ दृष्टान्तः
आत्मदमने फलम्
आत्मदमनं श्रेष्ठः
सेचनकदृष्टान्तः
गुर्वनुवृत्तिविनयः
शुश्रूषणाविनयः
प्रतिश्रवणाविधिः
पृच्छाविनयस्वरूपम्
गुरुविनयः
शिष्यस्य वाग्विनयः
उपाधिदोषाः
Jain Education International 2010_02
१- ३६ अध्यायानां विषयदिग्दर्शनम् ॥
अ. गा. | स्खलितेषु शिष्यविधिः
प्राज्ञाप्राज्ञस्वरूपम्
स्थितिविनयः
भिक्षाविधिः
पण्डितबालयोः शिक्षा
१ / प्रारम्भे
१ / प्रारम्भे
१/२
१/३
बालाशयः
१/३
विनीताशयः
१/४ - ६ |विनयतत्त्वम्
१/७-८ | युगप्रधानोपघातिकुशिष्यदृष्टान्तः १ / ९ | विनयगुणः
१ / १० - ११ | सुविनीतलक्षणः
१ / १२-१३ | विनयश्रुताध्ययननिगमनम् १/१३ | विनयफलम्
१ / १४
श्रुतप्राप्तौ ऐहिकामुष्मिकफले
१ / १४
द्वितीयं परीषहाध्ययनम् ॥ द्वाविंशतिपरीषहनामानि
१ / १५
१ / १६ | परीषाणां प्रविभक्तिः
१ / १६ | क्षुत्परीषहस्वरूपम्
१ / १७ | क्षुत्परीष हस्तिमित्रकथा तृट्परीषहस्वरूपम्
१ / २० - २१ | तृट्परीषहे धनशर्मक्षुल्लकथा
१ / २२ शीतपरीषहस्वरूपम्
१ / २३
शीते उदाहरणम् उष्णपरीषहस्वरूपम्
१ / १८ - १९
१ / २४ - २५
१ / २६ | उष्णे अर्हन्नकमुनिकथा
For Private & Personal Use Only
१/२७
१ / २८-२९
१/३०
१/३२-३६
१/३७
१/३८
१/३९
१/४०-४१
१/४०
१ / ४२-४३
१/४४
१/४५
१ / ४६
१/४७-४८
२/ प्रारम्भे
२/१
२/ २-३
२/३
२/४-५
२/५
२/६-७
२/७
२/८-९
२/९
www.jainelibrary.org