________________
कथा
अभयकुमारकथानकम्
आनन्दकथानकम्
आर्यरक्षित-वज्रस्वामिनोः कथानकम्
इलापुत्रकथानकम्
कनकवतीकथानकम्
कुमारनन्दी सुवर्णकारकथानकम्
चन्दनबालाकथानकम्
चिलातीपुत्रकथानकम्
चेटकनरेन्द्रकथानकम्
नरकेसरिनरपतिकथानकम्
पुष्पचूल-पुष्पचूलाकथानकम्
पुष्पचूलासाध्वीकथानकम्
बलदेवकथानकम्
बाहुबलीकथानकम्
परिशिष्ट - ३
हितोपदेशग्रन्थस्य कथानामकारादिक्रमः
बाहुमुनिचरितम्
ब्राह्मीकथानक
माषतुषकथानकम्
मूलदेवकथानक मृगावतीकथानकम्
कथा रौहिणेयकथानकम् वरश्रेष्ठकथानकम्
शबर- नरनाथकथानकम्
Jain Education International 2010_02
गाथाक्रमाङ्कः
२३०
१९९
१०६
२१०
२११
१६९
१३४
१४८
४४५
६६
३६१
१३४
१९९
२०८
१३४
१९९
११६
१३४
२०९
१८५
४६४
१४८
१६३
३९२
For Private & Personal Use Only
विषयः
विनयगुणविषये
तपधर्मविषये
श्रुतस्य ग्रहण- वितरणविषये
भावधर्मविषये
भावधर्मविषये
जिनबिम्बनिर्माणविषये
सुपादानविषये
जिनवचनश्रवणफले देशविरतिविषये
जीवदया विषये
परोपकारगुणविषये
सुपादानविषये
तपधर्मविषये
भावधर्मविषये
सुपात्रदानविषये
तपधर्मविषये
श्रुतस्य अवज्ञाविषये
सुपात्रदानविषये
भावधर्मविषये
शीलप्रतिपालनविषये
सर्वविरतिविषये
जिनवचनश्रवणफले
जीर्णोद्धारविषये
कृतज्ञगुणविष
www.jainelibrary.org