________________
४७२
हितोपदेशः । परिशिष्ट-१ : हितोपदेशमूलगाथानामकारादिक्रमः ।।
गाथा
क्रमाङ्क:
गाथा
क्रमाङ्कः
गाथा
क्रमाङ्क:
४०१
कह पुण इमो
४२
१०७
१६३
३६
२१८
४९७
३२५
३१०
२७०
उच्छिदिऊण गिहवास ४६३ | एयं च वयसरीरं ४६५ | | कस्सवि कल्लाण १३१ उजुविउलभेयओ एयं दुविहं पि
कह ताव जणो उड्डाहोतिरियदिसिं ४२५ एयं परुप्परं
कह तेसि चेयणत्तं २६३ उत्तमअहमवियारे ३८३ | एयं पुण कट्ठयरं
२१३ उत्तमपुरुषपणीए १९८ एयं पंचविगप्पं
कह लहउ न
३४२ उद्दीवियसयलगुणं एवमणगारिगोयर
कह हीरइ तस्स ३३६ उद्धरणं पुण
एवं खु जंतपीलण ४३२ | का गणणा अण्णेसिं ५१३ उब्भडदंभोलि एवं जिणा घणा इव २४६ |
का वा परेसि
३४४ उम्मीलियकेवलनाण १४२ एवं दुविहो वि इमो २६० कामविणओ य उयह खमाबलमतुलं एवं देसविरुद्धं
कायव्वो य पमाओ
४८८ उयह हयमोहमहिम ४०८ एवं पि तावकहें ५७ कायव्वं कज्जे वि ३०७ उवजीविऊण जिणमय ५२३ एवंविहहिंसाए ५३ कारणिएहिं पि समं उवयार परो वि नरो
एवंविहाण पाणीण __७० | किरिया कायकिलेसो ३७७ उवयारखणे
२३९ एसो चउप्पयारो २१२ किं इत्तो कट्ठयरं ११३ उवयारिणं निगूहइ एसो दव्वुवयारो
किं एयं विउसत्तं ५०६ उवयारो पुण २४१ एसो य दंसणमणी ३० किं तित्थसत्थ उवसंतकसायाणं
५१७ ओसहभेसज्जाइं
किं नहयलाउ उस्सुत्तभासगाणं ४७६ ओहेण सुणिय सम्म ४०५ कुणइ वयं धणहेउं एए धम्मरहस्सं ४६० कइवयदिणपाहुणएण २६२ | कुणइ विणओवयारं ३०३ एए पंच मुणीणं ४५९ कज्जलरेहारहियं २०० | कुणमाणो धम्मकहं ४७२ एएसि तित्थियाणं ३१४ कट्ठमणुट्ठाणमणुट्ठियं ३९८ | कुलजाइरूवमेहा एएहिं अणुग्गहिओ ४६१ कमलाविलासरहिओ ३६७ | कुलरूवरिद्धि
३५७ एगस्स भूमिवयणो ३२२ कम्मयओ पुण ४३० / के के जम्मण एगे संकप्पतरंगएहिं २०४ कम्माण खओवसमेण ९० केणापि अकयपुव्वं ३७० एमाई सयणोचिय २९८ कयकेसवेसपरियर १८० केवलनाणं पुण ९८ एयाई धम्मतरुमूल ३५६ । कयविक्कयाणि निच्चं ३५५ / को तेयंसी तवणाउ एयाइं परिहरंतो ३४९ | करचरणनयण
को वा दुसमसमुत्थे
४०७ एयाण निरइयाराण ४४५ कविभावो किर ३१२ | कोहाइए कसाए ५१५
३९०
२४९
१२२
१५८
५०१
२३३
५४
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org