________________
४६४
४६४
हितोपदेशः । गाथा-५११, ५१२, ५१३, ५१४ - लोभकषायस्य स्वरूपम् ।।
पसिणंति किन्हचित्तयउप्पत्तिं धुत्तदेसिएहितो ।
निउणं बिल्लपलासप्परोहमग्गे विमग्गंति ।।५११।। यञ्च श्रीपर्वतादिसमायातेभ्यः शसिद्लदेवादिसन्तानीयेभ्यस्तथाविधधूर्तेभ्यः किलानेनान्तनिक्षिप्तेन सन्ततव्ययेऽप्यक्षीणा एव निधयो भवन्तीति दुर्वासनया कृष्णचित्रकस्योत्पत्तिस्थानान्यत्यादरपुरस्सरं पृच्छन्ति ।। यञ्च -
क्षीरवृक्षान् विहायोा पादं मुञ्चन्ति ये द्रुमाः ।।
तेषु वित्तं विजानीयाद् ध्रुवं बिल्वपलाशयोः ॥१॥[ ] इत्यादि कुतोऽप्याकर्ण्य बिल्वानां पलाशानां च प्ररोहमार्गान् निपुणं निरूपयन्ति ।।५११।।
वंचंति सामिगुरुजणयतणयसयणाइयं च जं पुरिसा ।
विलसियमिणमो सयलं निब्भरलोभस्स निब्भंतं ।।५१२।। यश पुमांसः स्वामिगुरुजनकतनयस्वजनादिवर्गं तत्कृतामुपकृतिपरम्परां जनापवादं चावगणय्य केवलं स्वकार्यसिद्धिबद्धबुद्धयो वञ्चयन्ति । तदेतदखिलमपि सर्वदोषाकरस्य सर्वव्यसनराजमार्गस्य निरर्गललोभस्य विलसितमवगन्तव्यमिति ।।५१२ ।। यदि वा -
का गणणा अण्णेसिं जं जिणमयभाविएसु वि मणेसु ।
लहलहइ लोहलइया संतोसतुसारवरिसे वि ।।५१३॥ अन्येषामयुक्तलोभसक्षुब्धमनसामतत्त्वज्ञानानां तावत् का गणना । केषाञ्चिदेतद्विलक्षणानामपि मनस्सु हृदयेषु, निखिलदोषकालुष्यविमुखेन जिनमतेन भाविते अक्षीणलोभाशुशुक्षणिक्षयहेतौ सन्तोषतुषारवर्षे सत्यपि लोभलतेयमुद्भिद्यमाननवनवकन्दलोल्लासपेशला शाड्व लैव दृश्यत इत्यहो लोभस्य दुरभिभवनीयतेति ।।५१३।। साम्प्रतं लोभकषायमुपसंहरनाह -
ता झत्ति अट्टरुद्दाणं, मूलबीयं निरंभिउं लोभं । मुच्छाविच्छेयकरं संतोसरसायणं पियह ।।५१४ ।।
गाथा-५१४ 1. तुला - लोभसागरमुद्वेलमतिवेलं महामतिः । सन्तोषसेतुबन्धेन प्रसरन्तं निवारयेत् ।।
- यो. शा. ४/२२ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org