________________
क्रमदर्शनम् ।।
४१०
४११
४२३
४२३
विषयनिरूपणम् गाथाङ्कः पत्राङ्कः | विषयनिरूपणम्
गाथाङ्क: पत्राङ्कः चतुर्थशिक्षाव्रतस्वरूपम् । ४४२ आदानसमितेः स्वरूपम् । ४८२ ४४७ चतुर्थशिक्षाव्रतातिचाराः ।
४४३
उत्सर्गसमितेः स्वरूपम् । ४८३४४८ द्वादशव्रतस्वरूपस्य निगमनम् । ४४४ ४१२ मनोगुप्ते: स्वरूपम्। ४८४४४८-४५२ व्रतस्य सुदृढपरिपालने
वाग्गुप्तेः स्वरूपम्।
४८५४५२-४५३ चेटकनरेन्द्रकथानकम् । ४४५ ४१३-४२० कायगुप्तेः स्वरूपम्।
४८६४५३-४५४ देशविरतेः फलम् । ४४६-४५० ४२०-४२२ समितिगुप्तीनाम् उपसंहारः । ४८७ ४५४ गृहिणोः विशेषकृत्यानि । ४४७-४५० ४२१-४२२ प्रमादवैशसम् । ४८८-४८९ ४५५ सर्वविरत्याख्यं चतुर्थं
कषायप्रसरं निरुन्ध्यात् । ४९०-४९१ ४५५ मूलद्वारम् ।
४५१ कषायस्य स्वरूपम् ।
४९२ ४५६ सर्वविरतेः स्वरूपम् । ४५१ ४२३ कषायाणां दुर्विपाकाः । ४९३ ४५६ यतिधर्मस्य समुदायार्थम् ।
क्रोधकषायस्य स्वरूपम् । ४९४-४९८४५७-४५९ प्रथमं महाव्रतम् ।
४२४
मानकषायस्य स्वरूपम् । ४९९-५०३ ४५९-४६१ द्वितीयं महाव्रतम् ।
४५४ ४२४ | मायाकषायस्य स्वरूपम् । ५०४-५०८४६१-४६२ तृतीयं महाव्रतम् । ___ ४५५ ४२५ लोभकषायस्य स्वरूपम् । ५०९-५१४४६२-४६४ चतुर्थं महाव्रतम् ।
४५६४२५-४२७ कषायकषणे प्रयत्नं कुरुत । ५१५-५१९४६५-४६६ पञ्चमं महाव्रतम् ।
४५७ ४२८ हितोपदेशप्रकरणार्थरहस्यषष्ठं रात्रिभोजनव्रतम् । ४५८ ४२९ निस्यन्दभूतमुपदेशः । ५२०-५२१४६६-४६७ महाव्रता
४५९-४६३ ४२९-४३० प्रकरणस्य अभिधा । ५२२-५२३ ४६७ रोरकथानकम् ।
४६४४३०-४३६ प्रकरणकारेण स्वापराधस्य अष्टप्रवचन मातरः । ४६५-४६६ ४३७ क्षमायाचना ।
५२४ ४६८ ईर्यासमितेः स्वरूपम् । ४६७-४७०४३७-४३९ फलवर्णनम् ।
૪૬૮ भाषासमितेः स्वरूपम् । ४७१-४७६४३९-४४२ गाथासङ्ख्या ।
५२६ ४६८ एषणासमितेः स्वरूपम् । ४७७-४८१४४२-४४७ ग्रन्थकारस्य प्रशस्तिः ।
४६९-४७०
४५२ ४५३
५२५
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org