________________
क्रमदर्शनम् ।।
२९८
विषयनिरूपणम् गाथाङ्कः पत्राङ्कः | विषयनिरूपणम् गाथाङ्कः पत्राङ्कः लोकोत्तरविनयस्य प्रकाराः । २१९-२२३२८५-२८८ | नवधा औचितस्य आधेयम् । २७२ ३२० विनयस्य महिमा । २२४-२२९ २८९-२९० पितृविषयम् औचित्यम् । २७३-२७६ ३२१-३२३ विनयगुणविषये
जननीगतविशेषकृत्यम् । २७७ ३२३ अभयकुमारकथानकम् । २३० २९१-२९७ सहोदरविषयम् औचित्यम् । २७८-२८२३२४-३२६ उत्तमगुणसङ्ग्रहाख्ये द्वितीय
प्रणयिनीविषयम् औचित्यम् ।२८३-२८८३२६-३२८ मूलद्वारे षष्ठं
पुत्रविषयम् औचित्यम् । २८९-२९३३२८-३३० परोपकारप्रतिद्वारम् । २३१-२३२ २९७
स्वजनविषयम् औचित्यम् । २९४-२९७ ३३०-३३२ अपरोपकारिणां जगति
धर्माचार्यविषयम् औचित्यम् ।२९८-३०४३३२-३३५ जघन्यताम् । २३३-२३४
नागरविषयम् औचित्यम् । ३०५-३०७३३५-३२७ परोपकृतेः पुण्यतमत्वम् । २३५ २९८
परतीर्थिकविषयम् औचित्यम् ।३११-३१५ ३३८-३३९ अनुपकारिणः तिरस्कारः । २३६
उचिताचरणस्य फलम् । ३१७ ३४० अपरोपकारिणां कार्पण्यम् । २३७
उत्तमनराणां परोपकारिणां दानमनोरथाः ।
२३८
उचिताचरणप्रवृत्तिः । ३१८-३१९३४०-३४१ परोपकारः आत्मोपकारः । २४० ३००
उत्तमगुणसङ्ग्रहाख्ये द्वितीयपरोपकारस्य भेदद्वयम् ।
मूलद्वारे अष्टमं देशादिविरुद्धजिनेश्वराणां
परिहारप्रतिद्वारम् । ३२० ३४१ द्रव्योपकारः ।
२४२-२४८ ३०१-३०२ पञ्चदेशादिविरुद्धानि नामानि । ३२१ ३४२ जिनेश्वराणां भावोपकारः। २४९-२५६ ३०२-३०५ देशविरुद्धं त्याज्यम् । ३२२-३२४ ३४२ भगवद्वाण्याः पञ्चत्रिंशद्
कालविरुद्धं त्याज्यम् । ३२५-३२७ ३४३ गुणाः ।
२५७ ३०५
राज्यविरुद्धं त्याज्यम् । ३२९-३३८ ३४४-३४७ जिनेश्वराणां भावोपकारः । २५८-२५९ ३०५
लोकविरुद्धं त्याज्यम् । ३३९-३५०३४७-३५० परोपकारस्य महिमा । २६०-२६३३०६-३०७
धर्मविरुद्धं त्याज्यम् । ३५०-३५१३५१-३५४ अचेतनानां उपकारः । २६४-२६८३०७-३०८ देशादिविरुद्धपरिहारस्य उपसंहारः । ३६० ३५४ परोपकारविषये पुष्पचूल
उत्तमगुणसङ्ग्रहाख्ये द्वितीयपुष्पचूलाकथानकम् । २६९ ३०९-३१९ मूलद्वारे नवमं आत्मोत्कर्षउत्तमगुणसङ्ग्रहाख्ये द्वितीय
परिहारप्रतिद्वारम् । ३६१-३६२ ३५५ मूलद्वारे सप्तमं
गुणशून्यस्य गर्जितं मुधा । ३६३ ३५६ उचिताचरणप्रतिद्वारम् । २७० ३२० । आत्मोत्कर्षस्य जघन्यत्वम् । ३६४ ३५६ उचिताचरणस्य माहात्म्यम् । २७१ ३२० |
आत्मोत्कर्षे दोषश्रेणी। ३६५-३७०३५६-३५८
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org