________________
९३२
उत्तरज्झयणाणि-२ - तौ कुमारौ 'सुब्ब्यत्ययात्' ।-अ० १४।४ गा० तव
- तप: 'सूत्रत्वाद् बिन्दुलोपः' ।-अ० १४/५ गा० पज्जलणाहिएणं - अधिकप्रज्वलनं 'प्राकृतत्वादधिकशब्दस्य परनिपातः ।-अ० १४।१० गा० भुत्ता
- अन्तर्भूतेनार्थ[तणिगर्थ०] त्वाद्' भोजिता ।-अ० १४।१२ गा० अहो य राउ - 'आर्षत्वाद्' अह्नि रात्रौ च ।-अ० १४।१४ गा० तुब्भं
- 'सूत्रत्वाद्' युवयोः । अ० १४.१६ गा० समायरामो
- समाचरामः-अत्र द्वित्वे बहुत्वमस्मत्प्रयोगाददुष्टम् ।-अ० १४।२० गा० जहिं पवन्ना -- आर्षत्वाद् यं धर्मं प्रपन्नाः ।-अ० १४।२८ गा० संताणछिन्ना
- छिन्नसन्तानाः 'छिन्नशब्दस्य परनिपातः सूत्रत्वात्' ।-अ० १४।४१ गा० परिग्गहारंभनियत्तदोसा - परिग्रहारम्भदोषनिवृत्ताः 'प्राकृतत्वात् तस्य प्राग्निपातः' ।-अ० १४।४१ गा० दिया कामकमा इव - दिजा इव कामक्रमाः 'इवस्य भिन्नक्रमत्वात्' । अ० १४।४४ गा० उरगो सुवण्णपासि व्व - उरग इवे सौपर्णेयपाइँ..... 'आर्षत्वादिवशब्दोऽत्र भिन्नक्रमः' । अ० १४।४७
गा० बुद्धा
- बुद्धानि । धम्मपरायणा
- धर्मपरायणानि । जंम-मच्चु-भउव्विग्गा| - जन्म-मृत्यु-भयेभ्य उद्विग्नानि । दुक्खसंतगवेषिणो | - दुःखस्यान्तः तद्गवेषकानि । भावणभाविया
भावनाभावितानि । दुक्खस्संतमुवागया |- दुःखस्यान्तम् उपागतानि । सर्वत्र प्राकृतत्वात् पुल्लिङ्गता ।-अ० १४१५१-५२ गा० नियाणछिन्ने
- छिन्ननिदानम् 'छिन्नस्य परनिपातः प्राकृतत्वात्' ।-अ० १५/१ गा० रागोवरयं
- रागोपरतम् ‘क्तान्तस्य परनिपातः प्राकृतत्वात्' ।-अ० १५।२ गा० आउरे सरणं
- आतुरस्य सरणं-स्मरणम् 'सुब्ब्यत्ययात्' ।-अ० १५।८ गा०
- तेन-आहारादिना 'सुब्ब्यत्ययात्' । अ० १५।१२ गा० संजमबहुले
- बहुलसंयमः । संवरबहुले
- बहुलसंवरः । समाधिबहुले
- बहुलसमाधिः । 'सर्वत्र सूत्रत्वाद् बहुलशब्दस्य परनिपातः' । अ० १६।१ सू० दुद्ध-दही
- दधि-दुग्धं 'प्राकृतत्वात् सूत्रे व्यत्ययः' ।-अ० १७।१५ गा० गाणंगणिए -- गाणंगणिकः इत्यागमिकी भाषा ।-अ० १७।१७ गा० रूवंधरे
- रूपंधरः 'प्राकृतत्वात् सूत्रे बिन्दुभाव:' । अ० १७।२० गा० हयाणीए
- हयानीकेन गयाणीए
गजानीकेन रहाणीए
- रथानीकेन पायत्ताणीए
- पदातीनां समूहः पादातं तदनीकेन । 'विभक्तिव्यत्ययाद्' ।-अ० १८।२ गा० अप्फोवमंडवंमी - 'अप्फोव' इति वृद्धानुवादाद् वृक्षाद्याकीर्णः स चासौ मण्डपश्च तत्र |-अ० १८।५
गा०
दारे य
- दारेषु च 'आर्षत्देकवचनम्' ।-अ० १८।१६ गा०
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org