________________
परिशिष्ट-५ टीकागतोद्धरणानामकाराद्यनुक्रमः यद्वद् द्रुमे महति पक्षिगणाः [ ] योगनिरोधाद् भवसन्ततिक्षयः [प्रशम. ७४ श्लो.] रागद्दोसविमुक्तो भुंजिज्जा रागेण व दोसेण व रिसहेण उ ईसरियं रूसउ वा परो मा वा
[उत्तरा. नि. । पृ. ३०४] वयछक्कमिदियाणं च
[आव. नि. गा. १२७०-७४ हा. वृ. सङ्ग्र.] वर विसु भुंजिओ मा वरमन्न-भोगदाणं वरं प्रवेष्टुं ज्वलितं हुताशनम् । वाऊतेऊसहगया वाए पराजिओ सो वातोल्लालितजीर्णपर्णवदमी
] वामाउ दाहिणगिहे
[प्रव. सा. । गा. ७४७] वाया सहस्समइया वारिमज्झे वगाहित्ता
[आव. नि. गा. १२७०-७४ हा. वृ. सन.] वाहिओ वा अरोगी वा
६ । गा. ६०] विगईपरिणइधम्मो विच्छुय सप्पे मूसग विज्ञाय वस्तु निन्द्यम् विणओवयार माणस्स [श्राद्धदि. गा. ८३] विणया नाणं नाणाओ विनयफलं शुश्रूषा
[ प्रशम. । ७२ श्लो.] विपद्युच्चैः स्थेयम् विषयगण: कापुरुषम् वीरासण-उक्कुडगासणाइ वीरिए धम्म समाही
[आव. नि. १२७०-७४ हा. वृ. सङ्ग्र.] वूढो गणहरसद्दो वेयावच्चे समाही य
[विंशतिस्थानसूत्रे ] वैभाराद्रितटे गतो द्रमकको शब्देन महता भूमिशिल्पमध्ययनं नाम शृगाल-बकरूपैश्च शौचमाध्यात्मिकं त्यक्त्वा श्वरूपैः कोलरूपैश्च
९२५ ९-३३५
१-४२ ८-२८१ ३-१९० १५-४४६
९-३३२ ३१-७५५ ५-२३० ८-२७९
२-५४ २६-६७२ ३-१८६ ९-२९० ३०-७३८
३-१४७ ३१-७५७
२-११५ ३२-७६७
३-१८० २२-६१३
१-४३ १-१४ १-४२ ७-२६४ ८-२७७ ३०-७४१ ३१-७५१ ११-३६९ २९-७१९
५-२३७ १५-४४६ १४-२२८
२-५५ १२-३९३
२-५५
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org