________________
[
९२२ न भवति धर्मः श्रोतुः न मांसभक्षणे दोषो न मे चिरं दुक्खमिणं न वह्निस्तृण-काष्ठेषु न शक्यं निर्मलीकर्तुम् न शूद्राय मतिं दद्यात् न सहस्त्राद् भवेत् तुष्टिम् नतद्दूरं यदश्वेषु नत्थि किर सो पएसो नरेइया णं भंते ! किं सासया नवनीतं यथा दनः नवभागीकयवत्थे नवेगारससोएहिं नाणस्स होइ भागी नानुद्योगवता न च प्रवसता निगोयस्स णं भंते ! निच्चं वुग्गहसीलो काऊण निच्चंधयारतमसा निच्चलनिप्पडिकम्मो निप्फाइया य सीसा नियगुण-दोसेहितो नियडुवहि-पणिहीए निजितमदमदनानां नीयं सिज्झं गईं ठाणं नो इहलोगठ्याए पइसमयकज्जकोडीनिरवेक्खो पइसमयकज्जकोडीविमुहो पच्चक्खाणे विउस्सग्गे पच्छाकम्मं पुरेकम्म पट्ठवणओ य दिवसो पडिम पडिवज्जिया मसाणे पडिसेहणसंठाणे पडुपन्नसमयनेड्या पढमंमि वासफलया पणवीसं भावणाओ
उत्तरज्झयणाणि-२ [तत्त्वा. का. श्लो. २१] [ ]
५-२३२ [दशवै. चू. १ । गा. १६]
२-६० ८-२८३
२-११६ १२-३८५
९-३४३
१२-३९० [वैरा. श. । गा. २४ तुला]
३-१६५ ३-१७७ २५-६५६ १५-४४५ १३-४०२ ३२-७६४
८-२७१ ३६-८४५ ३६-८७१ ७-२५७ ५-२२७ ५-२४०
१२-३८० [आव. नि. गा. १२७०-७४ हा. वृ. सन.] ३१-७५८ [प्रशम. । श्लो. २३८]
३-१९९ [दशवै. अ. ९। उ. २ गा. ३४]
११-३६६ [दशवै. अ. ९ । उ. ४-सू. ९]
१९-५७७ [ ]
३-१७०
३-१७० [आव. नि. गा. १२७७]
३१-७५९ [दशवै. अ. ६ । गा. ५२]
६-२४८ [ ]
३६-८६६ . [दशवै. अ. १० । गा. १२1
२-८४ [आव. नि. सा. गा. १२७०-७४ हा. व. सन.] ३१-७५९
३-१७७ ८-२८२ ३१-७५४
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org