________________
परिशिष्टम्-१ मूलगाथानामकाराद्यनुक्रमः णो पणीयं आहारं १६-७ सू. णो विभूसाणुवाई १६-९ सू. णो सद्द-रूव-गंध-फासाणुवाई १६-१० सू. तइयाए पोरिसीए २६-३१ तउ सो पहसिओ राया २०-१० तओ आउपरिक्खीणे ७-१० तओ कम्मगुरू जंतू ७-९ तओ कल्ले पभायंमि २०-३४ तओ काले अभिप्पेए५-३१ तओ केसि बुवंतं तु २३-२५ तओ जिए सई होइ ७-१८ तओ पुट्ठो आयंकेणं ५-११ तओ पुट्ठो पिवासाए २-४ तओ बहूणि वासाणि ३६-२५० तओ संवच्छरद्धं तु ३६-२५४ तओ से जायंति पओयणाई ३२-१०५ तओ से दंडं समारभई ५-८ तओ से पुढे परिव्यूढे ७-२ तओ से मरणंतंमि ५-१६ तओ हं एवमाहंसु २०-३१ तओ हं नाहो वेयरणी २०-३६ तं इक्कगं तुच्छसरीरगं से १३-२५ तं ठाणं सासयंवासं २३-८४ तं देहई मियापुत्ते १९-६ तं पासिऊण संवेगं २१-९ तं पासिऊणमिज्जंतं १२-४ तं पुव्वनेहेण कयाणुरागं १३-१५ तं बिंतम्मा-पियरो १९-७५ तं बिंति अम्मा-पियरो १९-२४ तं लयं सव्वसो छित्ता २३-४६ तं सि नाहो अनाहाणं २०-५६ तण्हाकिलंतो धावंतो १९-५९ तण्हाभिभूयस्स अदत्तहारिणो ३२-३० तण्हाऽभिभूयस्स अदत्तहारिणो ३२-५६
८८९ | तण्हाऽभिभूयस्स अदत्तहारिणो ३२-६९ तण्हाऽभिभूयस्स अदत्तहारिणो ३२-८२ तण्हाऽभिभूयस्स अदत्तहारिणो ३२-९५ ततो तेणज्जिए दव्वे १८-१६ तत्ताई तंब-लोहाइं १९-६८ तत्तो य वग्गवग्गो उ३०-११ तत्तो वि य उवट्टित्ता ८-१५ तत्थ आलंबणं नाणं २४-५ तत्थ ठिच्चा जहाठाणं ३-१६ तत्थ पंचविहं नाणं २८-४ तत्थ सिद्धा महाभागा ३६-६३ तत्थ से अच्छमाणस्स २-२१ तत्थ सो पासई साहुं २०-४ तत्थिमं पढमं ठाणं ५-४ तत्थोववाइयं ठाणं ५-१३ तमंतमेणेव उसे असीले २०-४६ तम्मेव य नकखत्ते २६-२० तम्हा एएसि कम्माणं ३३-२५ तम्हा एयासि लेसाणं ३४-६१ तम्हा विणयमेसिज्जा १-७ तम्हा सुयमहिट्ठिज्जा ११-३२ तरुणो सि अज्जो ! पव्वईओ २०-८ तवनारायजुत्तेणं ९-२२ तवेणं भंते ! २९-२७ सू. तवो जोई जीवो जोइठाणं १२-४४ तवो य दुविहो वुत्तो २८-३४ तवोवहाणमादाय २-४३ तसपाणे वियाणित्ता २५-२२ तसाणं थावराणं च ३५-९ तस्स पाए उ वंदित्ता २०-७ तस्स भज्जा दुवे आसि २२-२ तस्स भज्जा सिवा नाम २२-४ तस्स मे अप्पडिकंतस्स १३-२९ तस्स रूवं तु पासित्ता २०-५
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org