________________
विजयचंदचरियं पभणइ पहट्ठमणसो सत्थाहं पणमिऊण सो पुरिसो । जीयं दितेणं दारयस्स महजीवियं दिन्नं ॥२७॥ सैत्थाहेण वि भणियं को सि तुमं दारगो वि को एस ।
जेणेसो पडिबंधो अहिययरो दारगे तुज्झ ॥२८॥ पहिएण भणियं -
दारिद्ददुक्खतविओ चलिओ देसंतरंमि जावित्थ । बाढं तण्हानडिओ पडिओ ता कूवमझंमि ॥२९॥ गयणयलाओ एसो दिवो कूवोवरिमि निवडतो । गहिओ करुणाइ मए जाओ एयंमि पडिबंधो ॥३०॥ असमत्थोऽहं एयं पालेउं वित्तवज्जिओ जम्हा । गिण्हसु एयं सुपुरिस दिन्नो तुह दारगो एसो ॥३१॥ सेत्थाहेण वि गहिओ हत्थाओ तस्स हरिसियमणेण। दिन्नं च तहा दाणं जह जाओ धणवई पहिओ ॥३२।। विणयंधरु त्ति नामं काऊण समप्पिओ पिययमाए । सा वि य गरुयसिणेहा पालइ तं पुत्तनेहेण ॥३३।। विणयंधरं गहेडं अणवरयपयाणएहिं संचलिओ । संपत्तो नियनयरे सत्थाहो कंचणपुरंमि ॥३४॥ दीसइ पुत्तसरिच्छो विणयंधरो जइ वि सत्थवाहेण । तह वि हु जणेण वुच्चइ कम्मगरो सत्थवाहस्स ॥३५।। अहिययरं दूमिज्जइ विणयंधरो तेण लोयवयणेण । अहवा परघरवासी दूमिज्जइ को न जियलोए ॥३६।।
१. दितेण य । २. दारगस्स । ३. य । ४. तम्हा गिन्हसु एयं । ५. सत्थाएण वि । ६. मणेणं । ७. गुरुयसिणेहा । ८. जय वि । ९. कम्मकरो ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org