________________
१५७
७३-१३ २७-७
परिशिष्टम्-३ सिरिकुम्मापुत्तचरिये पद्यानामकाराद्यनुक्रमः
एगम्मि नयरपवरे एयमवलोइऊणं सुरभवणं
क कत्थ वि एसा दिट्ठा कमला-भमर-घोण-हुमजीवा कम्माण मोहणिज्जं कयआसीसपदाणा कहइ पहू एएसिं किं इंदजालमेअं एअं किं केण वि दूहविआ ? कुमरो अम्मा-पियरो कुमरो जंपइ जक्खिणि कुमरो वि अयाणंतो कुम्मापुत्तचरित्तं वेरग्गकरं कुम्मापुत्तसरिच्छो कुम्मापुत्ता अन्नो को केण वि भणिअंकेवलकमलाकलियं
३३-८ १६४-२३ १९२-२६ १११-१७ १८५-२६
२८-७ ५६-११ ९३-१५ ६०-११ ६४-१२ १९७-२७ १३७-२० १३८-२० ७८-१३ १६-६
गइ-आणुपुब्बि दो दो गब्धस्सऽणुभावेणं गिहवाससंठिअस्स वि गिहवासे वि वसंता गोयम ! जं मे पुच्छसि
१७८-२५ १०८-१७ १३९-२० १९३-२६
८-५
चउरो वि भुत्तभोगा चक्कधरो पडिपुच्छ चत्तारि पंच जोयणसयाई
१६५-२३ १७०-२४
४२-९
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org