________________
१३०
शतवाटीपुरे चैषः
शतशः कारयामास
शत्रुञ्जयाभिधगिरावथ रैवताद्रौ श्रद्दधाना गुरोर्गां न
श्रीचौलुक्यकुलाम्बरद्युतिपतेरादय तस्मादथो श्रीपीठदेवो नृपतिर्मदीयश्रीमद्गीसलदेवोऽपि
श्रीमान् वीसलदेवाख्य
श्रीवीसलस्तु (१) नयवानथ वीरदेवो (२)
श्रीशङ्खेश्वरपार्श्वस्या
श्रीश्रीमालकुलैकभूषण ! श्रीश्रीमालकुलोदयक्षितिधरालङ्कारतिग्मद्युतिः
श्रीषेणसूरिचरणाम्बुजराजहंसः
श्रीषेणसूरेरिति सत्प्रभाव - श्रीसङ्घभक्तिजिनमन्दिरकूपवापीश्रीसयात्राप्रमुखानि धर्मश्रीसोलसूनुं प्रणिपत्य सैषः श्रुत्वास्य सम्यक् परलोकवार्ताम्
श्रुत्वेति वचनं पत्युः सतां कन्यामथान्येद्युस ददौ गर्जनेशाय
स देवः प्रोचिवानेनम्
स द्वादशसहस्राणि
स पीठदेवः परिमुच्यमानम्
स मत्सरी नागमतोरुवादम् सम्लेच्छपोताधिपतिर्जगाद स म्लेच्छभृत्यः पुनरप्युवाच स योगिनं सूरिरसौ जगाद स साधर्मिक वात्सल्य
Jain Education International 2010_02
श्रीजगडूचरितं महाकाव्यम्
For Private & Personal Use Only
६-५३ ३७
६-६४
३८
१-२५
६-१८
५-३१
३४
३०
२७
४०
५-८
६-७७
६-२५ ३४
१-२९
६
६-२
३२
४३
६-९१ ४१
७-१७ ५२
५३
६-१०२
७-३०
१-२०
७-३१ ५३
४-२०
२३
५४
१८
१६
४७
७-३६
३-४०
३-२१
६-१२६
३-५३
६-१२४
५-३७
३१
७-१९
५२
४-१० २२
४-१४ २२
७-२८ ५३
६-१३४
४८
१९
४७
www.jainelibrary.org