________________
श्रीजगडूचरितं महाकाव्यम्
१२८ मुमुक्षुचेतः सुसमाधिनेव मृगीदृशां हृत्सरसि स्मरोऽयम् यत्कीर्तिपूरविमले भुवनत्रयेऽस्मिन् यत्र श्रियं त्रातुमिवाहिराजः यत्राङ्गनानां वदनेन्दुबिम्बयोन्दुकान्तालय एव यूनाम् यत्रोष्पनिःश्वासममुञ्चदीशा यदि खरशिरसि स्याच्छृङ्गयुग्मं कदाचित् यन्मूर्जि पन्नगफणामणिदीपजाग्रजयशोमत्यपि सावादीयुगत्रयाधिकाचारः येनाखिलानां रिपुपार्थिवानाम् रत्नाकरं परित्यज्य रत्नानि तानि प्रवरप्रभाणि रत्नान्यमून्यत्र मनोहराणि रम्भातिलोत्तमामेनोराकाचतुर्दशीपक्षराजलदेवीं ददतीं सुभिक्षाम् राजल्लदेव्या प्रियया राजे प्रतापसिंहाय लक्षश्सुलक्षणरसोलकइसोहीलक्षः शङ्खवलक्षकीर्तिनिकरव्याप्तक्षमामण्डलः लक्ष्मीगिरौ यत्र च निर्विरोधम् लक्ष्मीप्रदायिभिः लक्ष्मीस्तरङ्गतरला पवनप्रकम्पलवणप्रसादनृपतेलीलादारितपीठदेवनिबिडाहङ्कार ! ते सद्यशः लोकप्रमोदाय कृतोदयेन वंशवृद्धिकरं पुत्रम्
५-२० २८ २-२१ १२ १-१९ ४
२-२ १० २-११ ११
२-९ ११ २-१६ ५-२९ २९ १- ११ ३-४४ १८ ६-११३ ४५ ५-१२ ३-४२ ४-३३ ४-३२
१४
६-३३ ४-२८
३-८ ६-१२७ १-३४ १-३७ २-१४ ६-७९
६-२४ ६-११७ ५-२७ ३-५२
१९
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org