SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ [६] षष्ठं परिशिष्टम् जंबुचरिये कथानामकाराद्यनुक्रमः ॥ कथा पत्राङ्कः विषयः इङ्गालदाहकदृष्टान्तः। दतश्रियं प्रति जम्बूकुमारेण समुपदिष्टः। १३३-१३६ कञ्चनपुरवास्तव्यपञ्चसुहृदुदाहरणम् । सर्वविरत्यनुमतिददतोर्मातापित्रोः पुरो जम्बूकुमारणाख्यातम्। ९२-९८ कर्षककौटुम्बिकोदाहरणम् । अविद्यमानवस्तुप्राप्त्यर्थविद्यमान विजहितुकामविषये सिन्धुमतीप्रतिपादितम् । १२२-१२९ कुबेरदत्तादृष्टान्तः । प्रभवं प्रति जम्बूकुमारेणाख्यातः संसारासारताविषये। ११६-१२२ ग्रामीणतरुणोदाहरणम् । खरपुच्छग्राहकगामबोद्रविषये कनकश्रीप्रतिपादितम् । १७२-१७३ जात्यश्वदृष्टान्तः। नागसेनां प्रति जम्बूकुमारेणोक्तः । १६६-१७१ त्रिपुरुषदृष्टान्तः। प्रभवं प्रति जम्बूकुमारेण कथितः । २०३-२०४ त्रिमित्रमन्त्र्युदाहरणम्। कमलवतीं प्रति जम्बूकुमारेणोदाहृतम् । १८०-१८४ द्विजकन्यादृष्टान्तः । कल्पितकथाप्रतिपादनविषये विजयश्रीप्रतिपादितः। १८५-१८८ नूपुरपण्डितादृष्टान्तः। इभ्यस्नुषाविलासवतीवर्णनयुक्ताऽप्राप्तेच्छु प्राप्तपरिहारकविषये पद्मश्रीप्रतिपादितः।। १३७-१५१ प्रसन्नचन्द्रकथा। श्रेणिकराजकृता प्रसन्नचन्द्रराजर्षिसम्बन्धिनी पृच्छा तस्या उत्तरञ्च । १५-२२ मधुबिन्दुदृष्टान्तः। सांसारिकसुखभोगोपदेष्टारं प्रति जम्बूकुमारेणोदाहृतः। १११-११६ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy