________________
शत्रुञ्जयतीर्थोद्धारप्रबन्धे
प्रासादा: परमेष्ठिनां रणरणद्घण्टाप्रतिच्छन्दिनः
स्फूर्जद्धैमनकुम्भसङ्गतमहादण्डध्वजोल्लासिनः । दूराद्दृक्पथमागताः कलिमलप्रक्षालनं तन्वते शालाः संयमिनां च यत्र मधुरस्वाध्यायघोषोज्ज्वलाः ॥२३॥ युवमनोमृगबन्धनवागुरा स्मरमहीक्षिदमोघशरासनम् । नयनपातनिपातितविष्टपो लसति यत्र वधूगण उन्मदः ॥ २४ ॥ वपुः श्रिया धिक्कृतमीनकेतना वनीपकेभ्यः प्रवितीर्णवेतनाः । विभान्ति यत्राप्तजयन्तवैभवा युवान उच्चैरधिरूढसैन्धवाः ॥ २५ ॥ यत्राभिसारिणीनामसिते पक्षेऽपि नेहितैः फलितम् । स्फाटिकसौधप्रग्रहविघटितभूच्छायनिकुरम्बे ॥ २६ ॥ यत्र च चम्पककेतकपाडलनवमल्लिकासुमवनानि तालतमालरसालप्रियालहिन्तालविपिनानि ॥ २७ ॥
।
७९
सरांसि यत्रानिलकम्पिताब्जोच्छलद्रजःपुञ्जसुगन्धिकानि । अनेककारण्डवकेकिकोकगतागतै रम्यतमानि भान्ति ॥ २८ ॥ किं बहुना ? -
चित्रकूटदिवोर्मध्ये सुरावासकृतैव भित् । यद्वा न स्वश्चतुर्वर्गोपायस्तेनांनरान्तरम् ॥२९॥ तत्र त्रिलक्षाश्वपतिर्महीक्षित्साङ्गाभिधानोऽखिलभूमिशास्ता । स्वदोर्बलेनाम्बुधिमेखलां गामेकातपत्रामकरोत्प्रभुर्यः ॥ ३० ॥ आकारितोऽनेन विना भिषं न स्थातुं प्रभुर्यामिकवारकेऽहम् । इतीव भास्वान् हृदि सम्प्रधार्या ततक्षदङ्ग किल यद्भयेन ॥ ३१ ॥ सावधानतया द्रष्टुं सहस्त्राक्षोऽभवद्धरिः । पलायनैकधीः सम्यग् योद्धुं येन सहाक्षमः ॥३२॥
6
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org