________________
१०७
३ सं० १३२८ व० अजुर्नदेवराज्या० रा० २ व० ।। ४ सं० १३३० व० सारंगदेवराज्या० रा० २१ व० ॥
५ सं० १३५१ व० ग्रथिलकर्णराज्या० रा० ६ वर्ष १० मास १५ दिनं यावत् ।
एवं अणहिल्लपुरशिलानिवेशानुगतवर्ष १३४९ मास १, दिन २५ । एवं संख्या ५३७ वर्ष, ८ मास, २९ दिन मध्ये २४ छत्रपतयः । ततो ग्रथिलकर्णो भयत्रस्तः स्थितः ।
एवं सं० १३५१ वर्षे मा १ दिन तत ऊद्धर्वं स्वप्रजावर्ती पद्मिनीधृतिरुष्टनागरमं० माधवप्रयोगात् गूजरात्रायां यवनप्रवृत्तिः ॥
*
*
*
गूजरात्रायां उमराः, अलूखान, तदा जालहुरे काह्नडदे चहुआणः । खानखाना । दफरखान । ततारखान ।
*
*
*
अथ दिल्लयां पादशाहयः । १ सं० १०४५ व० सुलतान महिमदराज्यं व० ६२ । २ सं० ११०७ व० साजरराज्यं व० ७६ । ३ सं० ११८३ व० मोजदीनराज्यं व० ३९ । ४ सं० १२२२ व० कुतबद्दीनवृद्धराज्यं व० १८ । ५ सं० १२४० व० व० सहाबदीनराज्यं व० २६ ।
तेन विंशतिवारबद्धरुद्धसहाबदीनसुरत्राणमोक्ता पृथ्वीराजो बद्धः ।
६ सं० १२६६ व० रुकमदीनराज्यं व० १ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org