________________
९८
द्वितीय उल्लासः । सङ्घस्य विपुलां भक्तिं शक्तिमान् स व्यधाद्धनी । अन्नपानवरावासासनसन्मानदानतः ॥११३॥ सुस्फुराः स्वाभिधावच्च कृतास्तदधिकारिभिः । प्रतिष्ठाविधयः सर्वे न्यासमुद्राविशारदैः ॥११४॥ भिषग्भ्यश्च पुलिन्देभ्यो ज्ञात्वा वृद्धेभ्य आदरात् । स औषधीः समाजहेऽगणितद्रविणव्ययः ॥११५॥ कृत्येषु सर्वेष्वपि सूरिवर्यैः क्रमेण च श्राद्धजनैश्च सर्वैः । श्रीपाठकेन्द्राः सुभगाः प्रमाणीकृताः समस्तक्षणसावधानाः
॥११६॥ सर्वान् तत्: कुलगुरून् वचसा गुरूणां दानीयमन्यमपि सम्यगुपास्य लोकम् । तेषां वरामनुमतिं समवाप्य कर्मः प्रावर्त्तत प्रवरकृत्यविधौ विधिज्ञः ॥११७॥ यदा यदा पाठकपुङ्गवैः कृती धनव्यये तद्धितवाञ्छयेरितः । तदा तदानन्दमवाप सोऽञ्जसा पदे शतस्यापि सहस्त्रयच्छकः
॥११८॥ नाऽकोपि दानेन किलातिकणे केनापि तस्मिन् सहनप्रधाने । वनीपकेनेहिततोऽधिकानि प्रयच्छति प्रीणितजन्तुजाते ॥११९॥ यदर्थितुं चेतसि मार्गणैधृतं तदस्य संवीक्ष्य मुखप्रसन्नताम् । गिराधिकं याचितमाप्तमाश्वितोऽधिकं च तदानमतो वचोऽगतिम्
॥ १२०॥ नानावर्णसुभक्तिशालिविशदोल्लोचप्रभाभासुरा मुक्ताजालविभूषिता मणिगणाढ्यैः कन्दुकैरञ्चिताः १. विच्छित्ति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org