SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ४६६ आचारांगभाष्यम् अवि हम्ममाणे फलगावटि. (६।११३) ......."णेव सयं एतेहि काएहि दंडं समारंभेज्जा, णेवणेहि एतेहि अवि हम्ममाणे फलगावतट्ठि... ... (सूयगडो ११७।३०) काएहि वंडं समारंभावेज्जा, नेवण्णे एतेहिं काएहिं दंडं समारंभंते वि समणुजाणेज्जा। कंखेज्ज कालं जाव सरीरभेउ । (८1१८) (६।११३) इच्चेसि छण्हं जीवनिकायाणं नेव सयं दंड समारंभेज्जा नेवन्नेहिं दंडं .""कखेज्ज कालं धुयमायरते । (सूयगडो १२५५२) समारंभावेज्जा दंड समारंभंते वि अन्ने न समणुजाणेज्जा' ...." कालोवणीते......."जाव सरीरभेउ । (६।११३) (दसवेआलियं ४।सूत्र १०) (उत्तरज्झयणाणि ४।९) कालोवणीए सरीरस्स भेए। """"से हंता! हणह, खणह, छिदह, दहह, पचह, आलुंपह, विलुपह, सहसाकारेह, विप्परामुसह। (८।२५) आठवां अध्ययन से हंता हणह खणह छणह डहह पयह आलंपह विलुपह सहसक्कारेह असणं वा पाणं वा खाइमं वा साइमं वा विप्परामुसह... (सूयगडो २।१।१९) (८.१,२,२१ से २६,२८,२९,७५,१०१,११६ से १२१) णिहाय दंडं पाणेहि, पावं कम्मं अकुवमाणे"। (३३) असणं वा पाणं वा खाइयं वा साइयं वा । निहाय दंडं भूतेसु तसेसु थावरेसु च... ... ... । (धम्मपद ४०५) (आयारचूला १।१२।२८४१२ आदि) असणं वा पाणं वा खाइमं वा साइमं वा। से अहेसणिज्जाइं वत्थाई जाएज्जा..."सामग्गियं । (८।४४ से ४९) (सूयगडो २१११२१, २।२।३१, २०७४ आदि) अहेसणिज्जाइं.........."सामग्गियं । (आयारचूला ५।४१) लभिय णो लभिय, मुंजिय णो भुंजिय.. (२) अणुपविसित्ता गाम वा, णगरं वा, खेडं वा, कब्बडं वा, मडंबं वा, पट्टणं वा, दोणमुहं वा, आगरं वा, आसमं वा, सण्णिवेसं वा, णिगमं लभिय णो लभिय, भुंजिय णो भुंजिय............ (आयारचूला ४१२) वा, रायहाणि वा । (१०६) आयारगोयरे णो सुणिसंते भवति" (३) ..........' तं जहा-गामंसि वा, णगरंसि वा, खेडंसि वा, कव्वडंसि आयारगोयरे णो सुणिसंते भवइ...... वा""."रायहाणिसि वा ...' (आयारचूला श२८ आदि) (आयारचूला २।३६,३७,३९ से ४२) गामे नगरे तह रायहाणि निगमे य आगरे पल्ली। खेडे कब्बडदोणमुहपट्टणमडंबसंबाहे ।। अदवा वायाओ विउंजंति, तं जहा""""सुकडत्ति वा दुक्कडत्ति वा, .........."संवद्रकोटे य॥ (उत्तरज्झयणाणि ३०1१६,१७) कल्लाणेत्ति वा पावेत्ति वा, साहुत्ति वा असाहुत्ति वा, सिद्धीति वा असिद्धीति वा, णिरएत्ति वा अणिरएत्ति वा। (८1५) जं किंचुवक्कम जाणे, आउखेमस्स अप्पणो । तस्सेव अंतरद्धाए, खिप्पं सिक्खेज्ज पंडिए । (८1८६) ते णो एवं विप्पडिवेदेति, तं जहा......""सुकडे इ वा दुक्कड़े इ वा, जं किंचुवक्कम जाणे, आउखेमस्स अप्पणो । कल्लाणे इ वा पावए इ वा, साहू इ वा असाहू इ वा, सिद्धी इ वा तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिए । (सूयगडो १।८।१५) असिद्धी इवा, णिरए इ वा अणिरए इ वा'''' .." । "पुट्ठो तत्थ हियासए।.. (सूयगडो २।१।२०, २९,३६,४५ (८1८1८) ""पुट्ठो तत्थ हियासए ।.... (सूयगडो १९:३०) गामे वा अदुवा रण्णे ?.... (८।१४) पुट्ठो तत्थ हियासए। (उत्तरज्झयणाणि २।३२) सेवा नगरे वा रणे वा.......... (दसवेआलियं ४ सूत्र १३.१५) संसप्पगा य जे पाणा. जे य उडढमहेचरा। गामे वा यदि वारजे........... (धम्मपद ९८) तिसरी भुजंति मंस-सोणिय, ण छणे ण पमज्जए॥ गामे वा यदि वारजे ........... (थेरगाथा ९९१) न संतसे न वारेज्जा, मणं पि न पओसए । गामे वा यदि वार ........... (अंगुत्तरनिकाय ११२८१; ३।३५४) उवेहे न हणे पाणे, भुंजते मंससोणियं ।। (उत्तरज्झयणाणि २०११) गामे वा यदि वारजे ........" (संयुतनिकाय ११६९,२३३) सव्वं नूमं विधूणिया (८।८।२४) व गामे व रणे धम्ममायाणह" (८1१४) सव्वं णूमं विहूणिया। (सूयगडो १।११३९) ग्रामोऽरण्यमिति द्वेधा, निवासोऽनात्मशिनाम् । तितिक्खं परमं णच्चा। (८।८।२४) दृष्टात्मनां निवासस्तु, विविक्तात्मेव निश्चलः ।। तितिक्खं परमं णच्चा ॥ (सूयगडो १।८।२७) (समाधिशतक, श्लोक ७३) तितिक्खं परमं नच्चा ।। (उत्तरज्झयणाणि २।२६) (दादा) Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy