________________
आचारांगभाष्यम्
सामा२२ ९।२।११
९।२।१ ९।१।११ ९।१।१० ९।२।४
९।२९ ८।८।१५
९।१।२
उवसग्गा य संखाय एगचरा वि एगदा राओ एगतियाओ जाओ बुइयाओ एगत्तगए पिहियच्चे एताई सो उरालाई एतेहिं मुणी सयणेहिं एत्तो परं पलेहित्ति एत्थं वावि अचेयणे । एवं खलु अणुम्मियं तस्स एयाई संति पडिलेहे एयाणि तिण्णि पडिसेवे एलिक्खए जणे भुज्जो एवं पि तत्थ लाहिं एवं पि तत्थ विहरता एस विही अणुक्कतो एस विही अणुक्कतो एस विही अणुक्कतो एस विही अणुक्कतो एहा य समादहमाणा ओयण-मंथु-कुम्मासेणं ओमोदरियं चाएति कम्मं च सव्वसो णच्चा कम्मुणा कप्पिया पुढो बाला कसाए पयणुए किच्चा कामेसु बहुतरेसु वि काय-साहारणट्ठाए कासवेण महेसिणा कासवेण महेसिणा कासवेण महेसिणा कासवेण महेसिणा किरियमक्खायणेलिसिं गाणी कीरतं पि णाणुजाणित्या "कुक्कुरं वावि विहं ठियं पुरतो कुक्कुरा तत्थ हिसिसु णिवर्तिसु कोलावासं समासज्ज खिप्पं सिक्खेज्ज पंडिए गंथेहिं विवित्तेहि गच्छइ णायपुत्ते असरणाए गच्छति णाइवत्तई अंजू गच्छति संखडिं असरणाए गढिए मिहो-कहासु गामंतियं पि अप्पत्तं
९।४१५ ९।३१५ ९॥३॥ ९।३।६ ९।१२३ ९।२।१६ ९/३।१४ ९।४।१७ ९।२।१४
९।४।४ ९४१ ९।१।१५ ९।१।१४
८८३ ८८२३ ८।८।१५ ९।१२२३ ९/२०१६ ९।३।१४ ९।४।१७ ९१।१६
९।४१८ ९।४।११
९।२३ ८1८।१७
दादा ८८।११ ९।१।१० ९।११७
गामं पविसे णयरं वा गामपिंडोलगं च अतिहिं वा गामरक्खा य सत्तिहत्था य गामे णगरेवि एगदा वासो गामे वा अदुवा रणे गायन्भंगणं सिणाणं च घासमेसे कडं परट्ठाए घासेसणाए चिट्ठते चक्खुमासज्ज अंतसो झाइ चत्तारि साहिए मासे चरियासणाई सेज्जाओ चाएइ भगवं समियाए चित्तमंताई से अभिण्णाय छउमत्थे वि परक्कममाणे छठेणं एगया भुंजे छप्पि मासे अदुवा अपिवित्ता छायाए झाइ आसीय छुछकारंति आहंसु जओ वज्ज समुप्पज्जे जं किंचि पावगं भगवं जं किंचुवक्कम जाणे जं ण रिक्कासि वत्थगं भगवं जंसिप्पेगे पवेयंति जग्गावती य अप्पाणं जस्सिस्थिओ परिण्णाया जहा से समणे भगवं उट्ठाय जाइं धीरा समासज्ज जाई सेवित्था से महावीरो जावज्जीवं परीसहा जीविते मरणे तहा जीवियं णाभिकखेज्जा जे अण्णे रसेसिणो सत्ता ने के इमे अगारत्था, जे य उड्ढमहेचरा जो एवं अणुवालए जोगं च सव्वसो णच्चा ठाणाओ ण विउन्ममे ठाणातो ण विउन्भमे ठाणेण परिकिलते ठावए तत्थ अप्पगं णच्चाणं से महावीरे ण छणे ण पमज्जए
९।४।९ ९।४।११ ९।२।८ ९।२।३ दादा ९।४।२ ९।४।९ ९।४।१०
९।११५ ९।११३ ९।२।१ ९।२।१५ ९।१११३ ९।४।१५ ९।४७ ९।४६ ९।४।३ ९।३४ ८।८।१८ ९।१११८ दादा
९।११४ ९।२।१३
९।२।५ ९।११७
९।११ कामा ९।२।१ ८।८।२२
८1८४ ८८४ ९।४।१० ९१७
८।८९ ८।८।१९ ९।१२१६ ८।८।१० ८।८।१९ दा८।१६ ८।८।२१
९।४८
९।१२१९
९।११० ९।३९
८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org