________________
५४
संघायनाममहुणा, संघायइ जेण तेण संघायं । ओरालियसंघाय, वेउव्विय जाव कम्मइगं ॥ १०६ ॥ ओरालाई जे देहपुग्गला होंति जंमि ठामि । ते ठति तंमि ठाणे, सघायणकम्मणो उदए ॥१०७॥ वज्जरि सहनारायं, रिसहं नारायमद्धनारायं । कीलिय तह बेवट्ट, तेसि सरूवं इमं होइ ॥ १०८ ॥ रिसहो य होइ पट्टो, वज्जं पुण कीलिया मुणेयव्वा । उभओ मक्कडवंधं, नाराय तं त्रियाणाहि ॥ १०९ ॥ जस्सुदपणं जीवे, सघयां होइ वज्जरिसहं तु । त वज्जरिसहनामं, सेसावि हु एव संघयणा ॥११०॥ समचउरंसे नग्गोहमंडल साइवामणे खुज्जे | हुंडेवि य संठाणे, तेसि सरूवं इमं होइ ॥ १११ ॥ तुल्लं वित्थड बहुलं, उस्सेहबहुं च मडहकोठं च । हिडिल्लकायमडहं, सव्वत्थासंठियं हुंडं ॥ ११२ ॥ जस्सुदपणं जीवे, चउरंसं नाम होइ संठाणं । तं चउरंसं नामं, सेसावि हु एव संठाणा ॥ ११३ ॥ किण्हा नीला लोहिय, हालिद्दा तह य हुंति सुक्किलया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org