________________
आराधनासारः wwwwwwwwww नग्नीभूतः स्थितोसि । किं विधेकविकलस्य नग्नत्वमभिप्रेतार्थसिद्धये भवति । नग्नाः किं वृषभा न भवन्ति यतः सत्पुरुषो बालतनयमकार्यशतमपि कृत्वा प्रतिपालयति । यदुक्तम्
वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अपकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ तन्नग्नीभूय किं साधिताअथ सा तद्गुरुमप्येवमुपालम्भतवती भो मुने भवतामुं भार्यापुत्रयोः प्रतिपालकं श्रेष्ठिनं दीक्षयता अपरीक्षितमकारि । यदुक्तं
अपरीक्षितं न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद्भवति संतापो ब्राह्मणी नकुलं यथा ॥ ततः कोपावेशवशंवदया तया गुरुशिष्यौ 'महे अस्मिन् पुरे च प्रवेशो न कर्तव्य ' इति निषिद्धौ इति जयावतीदुर्वचनकुठारैर्भिद्यमानमपि मुनिमनो न क्षोभमानम् । यदुक्तम् -
लोक एव बहुभावभावितः स्वार्जितेन विविधेन कर्मणा । पश्यतोस्य विकृतीजेडात्मनः क्षोभमेति हृदयं न योगिनः ॥ अथ परमोपशमसरःस्नानशामितकोपतापौ तौ त्वरितं देशांतरमीयतुः । तत्र च सिद्धार्थो मुनिः गुरुपादांते कानिचित् श्रुतपदानि अभ्यासीत् अज्ञानमयं तमोविनाशमनैषीत् । अथ बहुषु वत्सरेषु अतीतेषु सिद्धार्थों मुनिर्गुरुमापृच्छ्य तामयोध्यामयासीत् । पूजापुरस्सरं सर्वो हि पौरो धर्मार्थी तं मुनिराजं प्राणसीत् । सुकोशलोपि मुनिदर्शनसंभवदमंदानंदः स्वजननीमप्राक्षीत् । मातरस्य दर्शनात् मम मनोऽत्यंत प्रसीदति नेत्रे च तृप्यतस्तदयं कः कस्मादुपागतश्च । माता च कालुष्यवांतस्वांता न किंचिद्वदतिस्म । ततो धात्री प्रोवाच । भो तनय इमं मुनिमात्मीयं जनकं जानीहि । त्वन्मुखमवलोक्यैव तपसे जगाम । सुकोशलोपि इदं पितृचरित्रं श्रुत्वा सद्योविषयविरतोऽजनि । यदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org