SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट- १८ मुत्तनिरोहे चक्खु, वच्चनिरोहे य जीवियं चयति । अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागं । एगपणगद्धमासं, सट्टी सुण मणुयगोण हत्थीणं । अणागाढो जहणेणं, तिणि दिवसा उक्कोसेण वरिसं । जह दिट्ठिवायस्स बारस वरिसाणि दुम्मेहस्सत्ति ॥ माउम्माया य पिया, भाया भगिणीए य एव पिउणो पि । भाउ भगिणीए वच्चा, धूया पुत्ताण वि तहेव ॥ जइ ते अभिधारयन्ती, पडिच्छंते अपडिच्छगस्सेव । अह नो अभिधारन्ती . सुयगुरुणो तो उ आभव्वा ॥ संगारो पुव्वकतो, पच्छा पाडिच्छओ उ सो जातो । तेणं निवेदियव्वं, उवट्टिया पुव्व सेहा से ॥ एवइएहिं दिहिं, तुझसगासं अवस्स एहामी । संगारो एव कतो, चिंधाणि य तेसि चिंधेइ ॥ काले य चिंधेहिं य, अविसंवादी हि तस्स गुरुणिहरा । कालंमि विसंवदि, पुच्छिन्नइ किंणु आओ सि ॥ संगारयदिवसेहिं, जइ गेलण्णादि दीवए तो उ । तस्सेव उ अह भावो, विपरिणतो पच्छ पुणो जातो ॥ असणं पाणगं चेव, खाइमं साइमं तहा। भिक्खू सन्निहिं कुजा, गिही पव्वइए न से ॥ वयसमणधम्मसंजमवेयावच्चं च बंभगुत्तीतो । नाणादितियं तवो, कोहनिग्गहा इइ चरणमेयं ॥ पिंडविसोही समिती, भावणपडिमा य इंदियनिरोहो । पडिलेहणगुत्तीतो, अभिग्गहा चेव करणं तु ॥ आसंदी पलियंकेसु, मंचमासालएसु वा । अणायरियमज्जाणं, आसइत्तु सइत्तु वा ॥ विषमसमैर्विषमसमाः विषमैर्विषमाः समैः समाचाराः । करचरणवदननाशाकर्णोष्ठनिरीक्षणैः पुरुषाः ॥ जम्मि कुलं आयत्तं तं पुरिसं आयरेण रक्खाहि । धन्नो सो लोहज्जो, खंतिखमाए वरलोहसरिवण्णो । जस्स जिणो पत्तातो, इच्छइ पाणीहि भुत्तुं जे ॥ इत्तिरियं पि न कप्पर, अविदिनं खलु परोग्गहादीसु । चिट्ठित्तु निसीयंतु व, तइयव्वय रक्खणट्ठाए ॥ Jain Education International For Private & Personal Use Only [ २३७ (१७७२ टी. प. १०) (१७७५ टी. प. १०) (२०७६ टी. प. ६७) (२११८ टी. प. ७४) (२१५८ टी. प. ८१ ) (२१५८ टी. प. ८१) (२१५८ टी. प. ८१) (पंकभा. २४०६) (२१५६ टी. प. ८१) (२१६२ टी. प. ८२) (पंकभा- २४११) (२१६२ टी. प. ८२) (पंकभा. २४१२) (२४१७ टी. प. २३) (२४८४ टी. प. ७) (२४८४ टी. प. ७) (२४६३ टी. प. ८) (दश- ६ । ५३) (२५५४. टी. प. २०) (२५५६ टी. प. २१) (२६७१ टी. प. ४१ ) (३५२१ टी. प. २६) www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy